SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ देशनाममाला / णिम्नंसू तरुणे णिग्भुग्गो भग्गमि क्वियं बिहए । सुत्तोट्ठियम्मि णि व्वित्तो णिस्संको यणिन्भरए ॥ ३२ ॥ बिस् तरुणः । पिम्भुम्गो भग्न । पिक्खयं निहतम् । णिव्विन्तो सुप्तोत्थितः । णिस्को निर्भरः ॥ यथा । १२६ णिस्संककामसरणिक्खया इमा सिविणए तुमं दहुं । पिस्य निव्वित्ता विम्भुग्गमणोरहा होइ ॥ ३३॥ (३२) गिज्जो पयरे परिहिए णियत्थं चलम्मि गिक्कन्जो । णिव्वाणं दुहकहणे थड्डूळे 'गिट्ठ हणिव्वूढा ॥३३॥ 'जो प्रकरः । पुष्पावकर इत्यन्थे । पियत्यं परिहितम् । णिक्कज्नो अनवस्थितः । णिव्वाणं दुःखकथनम् । 'बिट्टू हो तथा णिव्बूढो स्तब्धः ॥ यथा । णि'कन्जे जं 'मसि थियत्थहारं "फुलिंग" णिजो । "णिहे णिव्वाणं कुणसु अणिव्वढयाण संम्ह ॥३४॥ (३३) गयकुसलोवकिईसुं णिम्मयणिग्घटू" णिज्जाया । सेदोचिय" उज्जाणा णिवायणिव्विट्ठविभग्गा ॥ ३४॥ णिम्म स्वेदः गतः । णिग्धट्टो कुशलः । गणना उपकारः । णिवाओ T शिव्विहं उचितम् । उपभुक्तार्थं तु निर्विष्टशब्दभवम् । णिग्भग्गं उद्यानम् ॥ यथा । विभग्गणिमयं तं दधुं पयडियणिवायसिटिलंगो । सम्म तुष्झ कए णिव्वि व्यणिन्नायविग्धठ्ठ ॥ ३५॥ (३४) 1 AB व्बिडी. 5. AB पिल्भोषी. 9 AB मसि 18 A.B बिठाया. 2 C. 6 AB को. 10 A gf. 14 AB 17. 3A °हियं. 7 AB बिही 11 AB बिश्ोष. 15 AB f. 4 AB शिवह 8 AB. 12 AB बिम्बू. 16 AB
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy