SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चतुर्थवर्गः। ठरियं गौरवितमूर्ध्व स्थितं च। ठिवियं अध्वं निकटं हिक्का चेति नार्थम् । ऊर्ध्वार्थे ठिययं इत्यन्ये ॥ ॥ अथ डादयः॥ डकं दनाग्रहीतम्। दष्टार्थं तु दष्टशब्दभवम् । डव्वो तथा डावो वामकरः ॥ यथा। डब्वे फरयमडावे खग्गं गहिऊण तुह पई समरे । पहुपच्चक्वं पसरइ अमरिसडक्काहरो एसो ॥६॥(६) डंडं डिंडौ सौवियकप्पडखंडेसु तह डलो लो?। डप्फ 'सेल्ले डल्लं पिडियाइ अलिंजरे डहरौ ॥७॥ डंडं तथा डिंडो सूच्या संघटितानि वस्त्रखण्डानि। डंडोत्यप्यन्ये। डलो लोष्टः। डफ सेल्लाख्य मायुधम् । डल्लं पिटिका। डहरी अलिञ्जरम् ॥ यथा । डंडपरिहाणडिंडीपाउरणा चइयडाफया तुम। रिउणो पलिवणिहर डहरोडल्ले वईति डलखलिरा ॥७॥(७) डहरो सिसू सिरहरम्मि डग्गलो दवपहम्मि डडाडौ। रच्छाइ डंडओ डंभिओ य कितवम्मि डंबरो घम्मे ॥६॥ डहरो शिशुः । डग्गलो भवनोपरि भूमितलम्। डडाडी दवमामः । डंडो रथ्या। डंभित्रो द्यूतकारः। डंबरो धर्मः ॥ यथा। गिरिहय डहरे उत्तरिय डगला डंडएण तुह रिउणो। ड'डाडिडबरिल्ले जंति वण डंभिय ब्व जरवसणा ॥८॥ अत्र । डल्लइ पिबति । डर त्रस्यति । एतौ धात्वादेशेषताविति नोक्तौ ॥(८) डालो साहाए णयणे डायलडोलडोयणया। डियलो थूणा भेगम्भि डिड्डरो डिफियौं च जलपडिए ॥६॥ 1 AB सिले. 5AB °हारइ. 2 AB ढाली. 6AB डिंडुरी. 30 अ. 4 B°ड्ढालि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy