SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ११८ देशीनाममाला। डाली शाखा। डायलं डोलो डायणं वयोऽपि लोचनार्थाः । डियलो स्थणा । 'डिडडरो भेकः। डिफियं जलपतितम् ॥ यथा। गयडोल डोयणेहिं ण णियमि डालिं लुणसि डियलिकए । ता तरलियडायलओ गुत्तिद्रह डिउडरो व्व डिंफेस ॥८॥ पत्र। डिंभइ संसते। इति धात्वादेशेषतमिति नोक्तम् ॥ (c) डिडिल्लियं च ग्वलिए वर्थ डौरं च क दलए। ओ'इमम्मि "य डौगां तहेव डौणोवय उ"वरिं ॥१०॥ डिंडिल्लियं खलिखचितं वस्त्रम्। डिंडिग्लियं सवलित हस्ते इति केचित् । यदाह॥ डिफियडिंडिल्लियया पतितं च स्खलितहस्ते च ॥ डोर कन्दलः। डोणं अवतीर्णम्। उडडोनवाचकस्त संस्कृतभव एव। डोयोवयं उपरि ॥ यथा। विगह डीणो सि तुम बलिणिवडीणोवयं पयं देसि । डोर लिइंति डिंडिल्लियं च परिइंति सेण तुह रिउणो ॥१०॥(१०) इंबो सवचे डुघो उयंचणे डंगरो सेले । घंटम्मि डुडुओ डोला सिवियो दारुहत्थए "डोओ ॥११॥ डुबो श्वपचः। डुघो उदचनविशेषो नालिकेरमयः। डुंगरो शैलः । डंडो जीर्णघण्टः। डोसा शिबिका। अन्दोलनवाचकस्त दोलाशब्दभवः । डोमो दारुहस्तः ॥ यथा। . डुंगराणियडोलाडोए 'विकिंतयस्म तुह रिउणो। हुंडयसरस्म डुबो त्ति विविय इंघयजलेण लेड जणो ॥११॥(११) 1 AB डिंडुरा. 50. 2 AB °सिडह डिदियो.. AIB "दलए. 60 °ह. 70 वरि. 8AB डोवी. 4 AB °म्मि. 9AB वित.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy