SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ११६ देशोनाममाला। चंदणटिक्कियपरवहुमिह टेक्करए रमंतियं दहुँ । टिंबरुजोग्गय 'टिग्घरटुंटयटेंटिअ करेसि किं टिप्पिं ॥३॥(३) टोलो सलहे टोलंबटोक्कणा महुयमज्जभंडेसु । असि छिमखायजंघाखणित्तभित्तौतडेसु टंको वि ॥४॥ टोलो शलभः। टोलो पिशाच इत्यन्ये। यदाह। टोलं पिशाचमाहुः सर्वे शलभं तु राहुलकः ॥ टोलंबो मधूकः । टोकणं मद्यपरिमाणभाण्डम् । केचित् टोकणखंडं मद्यमानभाण्डमाहुः ॥ यथा। टोलो ब्व मा पड तुमं उज्जाण वाणि"णीउ जं पुरो। टोलंबवणे टोकणहत्था मयणग्गिजालाओ ॥४॥ ॥ अथानकाः ॥ टंको खङ्गश्छिन्न खातं जङ्घा खनित्रं भित्तिस्तटं चेति सप्तार्थः ॥(४) ॥ अथ ठादिः ॥ ठल्लयठ इयठविया णिवणउक्खित्तपडिमासु । ठाणो माणे ठाणिज्जो गोरवियम्मि सिगहए ठिक्कं ॥५॥ ठल्लो निर्धनः। ठइओ उत्क्षिप्तः। ठइओ अवकाश इत्यन्थे । ठविया प्रतिमा। ठाणो मानः। ठाणिज्जो गौरवित: । अयं दन्त्यादिरपोत्येके थाणिनो। ठिक्कं शिश्नम् ॥ यथा। ठाणो ण ठल्लयाणं ठाणिज्जत्तं ण यावि ठड्याणं । ण य ठिक्क संढाणं अठवियउबलाण ण य पूया ॥५॥(५) ॥ अथानेकार्थाः ॥ गोरविउद्धेसं ठरियं ठिवियं उपणियडहिक्कासु। दंतग्गहिए डक्क डब्बो डावो ‘य वामकर ॥६॥ 1A डिग्धयढुंटय क° B डिग्घयंटुंटय क° 2 AB °छिन्न. . 3 A योभो. 40 °अवि. 50 अ.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy