SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ चतुर्थवर्गः । ॥ अथ टादयः ॥ टमरो केसचए टंकि पसरिए विमोडणे टसरं । टसरोट्ट' सेहरए टट्टइया जवणियाए 'य ॥ १॥ टमरो केशचयः । टंकि प्रसृतम्। टसरं विमोटनम् । टसरोट्टं शेखरः । टइया तिरस्करिणो ॥ यथा । मा संठवेसु टमरे टसरियचूअंकुराण टसरोहं । टंकियमयंक जुरहाइ अंतरे देसु मामि टट्टइयं ॥१॥ (१) टंबरओ भारियए कराल 'कमम्मि टप्परओ । अरणियकुसुमे टक्कारिया य टारो अहमतुर ॥२॥ टंबरओ भारिकः । गुरुरित्यर्थः । टप्पर श्री करालकर्णः । टक्कारौ अरणिकुसुमम् । टारो अधमतुरङ्गः ॥ यथा । टारम्मि चडियमित्तो टंबरओ टप्परो 'य दामणओ । झन्ति पडिवो हसिज्ज टक्कारी' चुटिरोहिं वणे ॥२॥ (२) टिप्पौ टिक्कं तिलए टिंबक तुंबुक च टिग्घरो थेरे । टुंटो छिमकरे 'टेंटा जूयपयम्मि टेक्करं च थले ॥३॥ टिप्पो तथा टिक्कं तिलकम् । टिक्कं शिरसि स्तबक इत्यन्ये । टिंबरु तुम्बुरु | टिग्वरो स्थविरः । अत्र । टिविडिक्कइ मण्डयति । टिरिटिल्लइ भ्राम्यति । एतौ धात्वादेशेषुक्ताविति नोक्तौ । टुंटो छिन्नकरः । टेंटा द्यूतस्थानम् 1 टेक्करं स्थलम् ॥ यथा । 1 C. 5 AB छिन'. 2 A सामि 6 A टेटो B टेढो. 3 AB कमि. 7 B टेटा. 4 Coq'uif.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy