SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ तृतीयवर्गः। ॥ अथ झादयः ॥ संततवरिसम्मि झडौ झखो तु? झला य मयतरहा। झटौ लहुड्डे केसेसु पौलुमायासु म डुयझमाला ॥५३॥ झडी निरन्तरवृष्टिः । झंखो तुष्टः । झला मृगतृष्णा। अंटी लघर्ध्वकेशाः । झडओ पीलुवृक्षः। झमाल इन्जालम् ॥ यथा। ण झडिं झंखो वि रवी कुणइ झलं चेय इत्य मरुदेसे । मुंच झमालाइ लुलंतझटिओ में डुयाई चुंटेसु ॥४४॥ (५३) झंडलिझंखरझरया असईमुक्कतरु सुमारेसु । झज्झरिझरुया खिक्खिरिमसएमु झपणी पम्हे ॥५४॥ झंडली असती। झंखरो शुष्कतरुः। झरओ सुवर्णकारः। झज्झरी स्पर्थपरिहारार्थं चण्डालादीनां हस्तयष्टिः खिक्विरीति। झरुभो मशकः । मशकवाचशब्दाचीर्यामपि वर्तन्ते। यदाह। मशकाख्याचीर्यामप्युच्यन्ते काव्यतत्वज्ञैः ॥ इति। झंपणौ पक्ष्म ॥ यथा। 'झराउलम्मि मीलियझंपणियं 'झज्झरौकरविरूवं । झखरतलम्मि झरयाहमं हहा झंडली रमइ ॥ ४५॥ (५४) वयणिज्जे झक्कियझिंखिया झरेको 'य तिणपुरिसे । झटियझटलियाओ पहरियचंकमण अत्थेसु ॥५५॥ झक्वियं तथा झिखियं वचनीयम्। उझिखियं वचनीयमिति तु उत्पूर्वेण झिखियशव्देन सिद्धम् । झरको तृणमयः पुरुषः। झरंतो इति केचित् । झंटियं प्रकृतम्। झटलिया चङ्गमणम् ॥ यथा । 1AB भिंटी. 5A झरी. 80. 20 हुडके. 30°डुआइ. 6 A झझयाउ B झयाउ'. 9Aणहत्ये. 4 AB मुनया. 7AB झंझ.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy