SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ११२ देशीनाममाला। ण कुणंति झटियं ण य झंटलियं झक्कियाइ अगणंता। तुह कुमरवाल रिउणो अझिखिय रणाजिरे झरंक ब्व ॥४६॥ अत्र झडइ 'शोयते झपद भ्रमतीत्यादयो धात्वादेशेषता इति नोक्ताः ॥५५॥ दडम्मि झलुसियं तह झलंकिअं झामिअं चेत्र। झंकारियझखरिया अवचयणे झोलियाइ झलझलिया।॥५६॥ झलुसियं मल किअं झा मिअं त्रयमपि दग्धार्थम्। झंकारियं तथा झखरियं अवचयनम्। झलझलिया झोलिका। भोलिकाशब्दो यदि संस्कृत न रूढस्तदायमपि देश्यः ॥ यथा । तावझलुं किअदवझलुसियो तुह पयावझामिओ अ रिज। फलझकारियदलझखरियाई कुणइ झलझलियहत्यो ॥४७॥ (५६) भाडं लयगहणे झामरो जरी भाउलं च वउणिफले । झारुअझिरिंडभौरा चौरीजरकूवलज्जासु ॥५॥ झाडं लतागहनम्। झाभरो प्रवयाः। माउलं कर्पासफलम्। झारुपा चौरी। झिरिडं जोर्णकूपः । झोरा लज्जा ॥ यथा। झाउलचुटणकन्ने अझोर कह झामरं णिोएसि । झारुअझाडच्छसे झिरिंडए एस जं पडिही ॥४८॥(५७) भुखो वज्जविसेसे भुत्तो छैयम्मि झुट्ठमलियम्मि । झुल्लुरिझुटण'झुझुमुसया गुम्मप्यवहमणदुहेसु ॥५८॥ झंखो तुण्याख्यो बाद्यविशेषः। झत्ती छेदः। मुटुं अलोकम्। झुल्लुरो गुल्मः। झुटणं प्रबाहः। अत्र झणइ जुगुप्सत इति धात्वादेशेषूक्त मिति नोक्तम्। झंझमुसयं मनोदुःखम्। सुमुसुमुसयं इत्यन्ये ॥ यथा। [ AB शौयेते. 2 AB °कियं. 5AB °किय. 6 AB °कन्ने . 3 AB °मियं. 7AB भुसुमु. 4 AB लिया. 8AB झुबरी.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy