SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला। मेहम्मि पिहियजोइसवइजोडे रुहरजोइजोइक्वं । हिंडंति अजोइरया वम्महजोडियसराहया कुलडा ॥४१॥ (४८) णयणम्मि जोयणं तह खज्जोए जोइय' जाण । जोइंगणो अ इंदोवे जोवारौद्र जोमलिया ॥५०॥ जोयणं लोचनम्। जोइओ खद्योतः। जाइंगणो इन्द्रगोपः । जोसलिया जोवारी धान्यम्। जोवारोशब्दोऽपि देश्य एव ॥ यथा। चलजोइयजोइंगणमिक्खिय जोसलियकारणं कालं । कासयवहउ हरिसा उप्फुल्लयजोयणा हुंति ॥४२॥ (५०) जोवण णोरं तह जोव्व'णवअं जोव्वणोवय च जरा। जगह लहुपिढरे कसिणए ‘य जपणमकित्तिवयणेसु ॥५१॥ जोव्वणणारं तथा जोव्वण"वेअं तथा जोव्वणोवयं वय:परिणामः । जोव्वणणोरो जोव्वणोवो ऋक्ष इति चतुष्पद वर्ग यत्केनचिटुक्तं तस्य संमोह एव ॥ यथा । जोव्वणणीरं तरुणत्तणे वि विजिएंदियाण पुरिसाण । जोव्वणवे वि ण जोबणोवयं होइ इयराण ॥४३॥ ॥ अथानेकार्थाः ॥ जगई लघुपिठरं कृष्णं चेति प्रर्थम्। अंपणं अकीर्तिवक्त्रं च । (५१) वेडिअवरुणेसं जौंबुओ य गामणिविडेसु जणउत्तो। जच्चंदणमगरू कुंकुमं च जोवो य बिंदुथोवेसु ॥५२॥ जंबुप्रो वेतसवक्ष: पश्चिमदिक्पालश्च । जणउत्ती ग्रामप्रधानपुरुषो विटश्च । जच्चंदणं अगरुः कुश्मं च। जोवो बिन्दुः स्तोकं च। अत्र जूरइ खिद्यते क्रुध्यति चेति धात्वादेशेषक्तमिति नोक्तम् ॥ (५२) 1AB°ति य नी. 4A°वयं. 2 AB °णी वि. 50. 3 AB°नौर. 6AB°वेयं.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy