SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ तृतीयवर्गः। चुम्मासी दासी चुचुयचुप्पलचुंभला य सेहरए । चुमाआ 'अ कलाए छागम्मि य चुक्कुडचुलुप्पा ॥१६॥ चुसासी दासी। चुचुअो तथा चुप्पलो तथा चंभलो शेखरः। चुस्साआ कला। चुक्कुडो तथा चुलुप्पो छागः ॥ यथा । चुस्मासीइ सचुयाआए चुप्पलचुलुप्पिटुवाई। रे जडचुंभलचुकुड अप्पसु किं चुचुअआइणा मज्झ ॥१६॥ अत्र चुक्कइ भ्रश्यतीति धात्वादेशेषक्तमिति 'नोक्तम् ॥(१६) चुप्पालओ गवक्खे वल्थे णवरत्तयम्मि चुप्पलिय। चु ल्लोडओ वि जे? चु सप्पहयम्मि चु सइओ ॥१७॥ चुप्पालो गवाक्षः। चुप्पलियं नवरक्तं वस्त्रम्। चुल्लोडो ज्येष्ठः । सुमो चूर्णाहतः । चुसइओ रेणविच्छरित इति तु चूर्णितशब्दभवः ॥ यथा । चुप्पालयदारणं णवचुप्पलियाइ पिच्छपहरंती। श्रो चुल्लोडयजाया चुस्पइया देअरण फग्गुकणे ॥१७॥ (१७) अलसम्मि चुचुमाली चुंचुलिपूरो य चुलुयम्मि । वलयावलिथणसिहवामणएमु चूडच अचोला 'अ ॥१८॥ चुचुमाली अलसः। चुचुलिपूरो 'चुलुकः। अत्र चलुचुलइ स्पन्दत इति धात्वादेशेषक्तमिति नोक्तम्। चूडो वलयावली। चूओ स्तनशिखा। चोलो वामनः ॥ यथा। तुह जलचुचुलिपूरो वि दुल्लहो चुचुमालिणो चोल। मणिचूडमंडिया चारुचूअा कामिणीउ कि महसि ॥१८॥ (१८) 10 य. 20. 30 मझ.40 नोच्यते. AB फुलक:. 6AB चुयया.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy