SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला। चण्डातकम्मि चिंफुल्लणी चिरिचिराचिरिंचिरा धारा। चलियम्मि य चिंचओ णिमासिययम्मि चिद्दविओ ॥१३॥ चिंफुल्लणी स्त्रीणामोरुकवस्त्रम्। चिरिचिरा तथा चिरिचिरा जलधारा। चिंचइओ चलितः। चिंचइओ मण्डित इति तु मण्डिधात्वादेशे सिद्धम् । चिहविओ नि शितः ॥ यथा। घणजलचिरिचिराचिद्दविया पवसियवहउ चिंचझ्या। णयणंसुचिरिचिरोग्लियचिंफुल्लणि याउ पियहुत्तं ॥१३॥ अत्र चिंचिलइ मण्डयतीति धात्वादेशेषूक्त इति नोक्तः ॥ (१३) दहिए चिरिष्डिहिल्लं चौही मुत्यासमुत्थतिणे । चौ वट्टी भल्लोए चुक्को मुट्ठी चुज्जमच्छरिए ॥१४॥ चिरिडिडहिलं दधि। चीही मुस्तोद्भवं तृणम्। चौवट्टी भन्ली। चुक्को मुष्टिः। चुनं आश्चर्यम्। श्रोत्संयोग इति चोनं इत्यपि ॥ यथा । सा हिंडिरे तइ चिरिडिडहिल्लमत्त णवचौहिसमयम्मि । दढचुक्ककामचीवहिताडिया जं जिएइ तं चुज्जं ॥१४॥ (१४) परिसोसियम्मि चुछो ससिणेहे चुप्प'चोप्फुच्चा। चुल्ली सिलाइ चुडुलो उक्का चुणिओ विधारियए ॥१५॥ चुंछो परिशोषितः । चुप्पो तथा चोप्फुच्चो सस्नेहः। चुल्ली शिला। अत्र । चुच्छं तुच्छम् इति तुच्छशब्दभवत्वाब्रोक्तम्। चुडुली उल्का। चुणिमो विधारितः ॥ यथा। सुंदर तइ 'चोप्फुच्चा अचुप्पविरहग्गिचुलिचुछा वि। बालधरिय ब्व चुल्ली सा अच्छइ आसतंतुचुणिप्रप्या ॥१५॥ (१५) 3 AB या हु. 4 AB °वडी. 7AB °चोप्य शा. 8AB चोप्प चो. . 1AB निन्नासि. 20सिद्धः. 5AB तर'. 6A सत्त. 9AB चोप्प चा
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy