SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १०० देशीनाममाला । मालूरतोत्तणहसिद्वचोहसिया चोटचोत्तचोरलिया । चच्चा य हत्यबिंबे तलप्पहारे 'य णायव्वा ॥ १६ ॥ चोढो बिल्वः । चोत्तं प्रतोदः । चोरली श्रावणकृष्ण चतुर्दशी ॥ यथा । चोरलिप' वित्तयो चोढदलेहिं तए हरो महिओ । मयणसरचोत्तखा जं तुममेसा अहिसरेइ ॥ १८ ॥ चोप्पडडू म्रञ्चतीति धात्वादेशेषु'क्तमितोह नोक्तम् । ॥ श्रथानेकार्थाः ॥ चच्चा स्थासकः प्रसृतहस्ताघात ॥ (१८) च'डिज्जो खलकोवेसु चम्फलं सेहरे असचे अ । . कुडलवट्ट, लदोलाफलयविसालेमु चक्कलयं ॥२०॥ "चंडिष्नो पिशुनः कोपश्च । चप्फलं शेखर विशेषोऽसत्यं च । सामान्यशब्दा अपि विशेषे वर्त्तन्त इति हि न्यायः । चक्कलं कुण्डलं वर्त्तुलं दोलाफलक विशालं चेति चतुरर्थम् । अत्र चडइ मृगाति भुङ्क्ते पिनष्टि चेति धात्वादेशेषुक्तमिति नोक्तम् ॥ (२०) चारो पियालगुत्तौच्छासु चिक्काप्पतणुयधारासु । 'चम्ममयवारिभंडे तणुधारादिणमुहेमु अ चिरिक्का ॥२१॥ चारो पियालवृक्षो बन्धनस्थानमिच्छा चेति वार्थः । चिक्का श्रल्पं वस्तु तनुधारा चेति प्रर्था । चिरिक्का चर्ममयजलभाण्डं तनुधारा प्रत्यूषश्चेति प्रर्था ॥ (२१) चिं'धालं रम्ने उत्तमे 'य चल्लो सिसुम्मि दासे 'य । पाणप्पबालमुक्कच्छन्दारुद्रवइयरेसु च गाओ वि ॥२२॥ 10. A B 3 AB ना 4 AB ° इती नोक्त: 5 feife.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy