SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ हितोयवर्गः। गो'मन गोवियमिमं गोणिकं गोच्चएण किं हणसि । मोरं कडक्स माणिं गोंदोणपियं णिवारसु बिडालिं ॥८२॥(८७) गोअंटा गोचरणेसु गोअला दुपविक्कद्रणौ। गोआलिआउ पाउस कौला गोरंफिडौ गोहा ॥८॥ 'गोअंटा गोचरणाः। गोअंटो स्थलशृङ्गाट इत्यन्ये । गोघंटगोखरक्षशब्दी वृहत्ववाचकाविति तु प्रज्ञाप्रमादः । 'गोअला दुग्धविक्रयकी। अच गोडल्लो गोमानिति मतोरिल्लादेशसिद्धम् । तथा गोमुहं उपलेपनमिति गोमुखशब्दभवत्वाबोक्तम् । यदाह। गोमुखमुपलेपनेऽपि स्यात् ॥ इति हलायुधः (५,११)। 'गोमालिया प्राषि कीटविशेषः । गोरंफिडी गोधा ॥ यथा। रेलिअ गोअंटपर्य गोत्रालिपिए घणम्मि वरिसंते। 'गंतोसु गोअलास गोरंफिडि मा कुणासणिणि वायं ॥८३॥ (e८) ॥ अथानेकार्थाः ॥ घुम्मियमुए गयं वणतलारबालमिगगहाविए गंडो। गत्तं ईसाकेमु इच्छारयणौसु गंधोल्लौ ॥६६॥ गयं चूर्णितं मृतं च। गंडो वनं दाण्डपाशिको लघुमृगो नापितश्चेति चतुरर्थः। समाहारत्वादेकवचनम्। गत्तं ईषा पश्च। गंधोझो इच्छा रजनी च ॥ (ce) गंधेल्लो छायासरहासु गहवई य गामियससौसु । गंजोल्लिअमुडुसियं हासट्टाणे य अंगमालिद्धं ॥१०॥ 1 AB °सन्न. 5AB गोयंटा. 9AB गोलिय. 2 AB गोदला. 6 AB गोयला. 3 AB गोवालि. 4 C कोडा. 7 तीसु-० गतीस. 8AB 'वाच, १२ . .
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy