SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। गंधेल्लो छाया मधुमक्षिका च। गहवई ग्रामीणः शशी च। ग्रहपतित्वमादित्य एव रूढं न शशिनीति नायं ग्रहपतिशब्दसमुद्भवः। गंजोलि रोमाञ्चितं तथा हास्यस्थानऽङ्गस्पर्शी यत् गिलिगिलाविश्र इति लोके रूढमिति द्वार्थम् ॥ (१००) बिंदुअहमेसु गुपागु'दागु'छाउ दाढियाए वि। गुत्ती बंधणइच्छावयणलयामउलिमालासु ॥१०१॥ गुपा तथा गु'दा बिन्दावधमे चेति प्रत्येक अर्था। गुछा तु बिन्दधमयोरुत्तरोष्ठश्मश्रुणि चेति त्रार्था। गुत्ती बन्धनमिच्छा वचनं लता शिरोमाल्यं चेति पश्चार्था ॥ (१०१) सज्जाए संमूढम्म गोविए तह य गुप्पंतं । गुमिलं मूढे गहणे पक्खलियावुमएसु च ॥१०२॥ गुप्पतं शयनीयं संमूढं गोपितं चेति नार्थम् । गुमिलं मूट गहनं प्रस्खलितमापूर्ण चेति चतुरर्थम् ॥ (१०२) बुसियाविलोडिएसु कंडुयथवएसु तह गुलिया। संचलियखलियवि हडियपुरियमूढेसु गुम्मदूओ॥१.३॥ गुलिया बुसिका विलोडितं कन्दुकः स्तबकचेति चतुरा। गुम्मइओ संचलितः स्खलितो विघटितः पूरितो मूढश्चेति पश्चार्थः ॥ (१०३) पंकजवसु गेड्ड गोगोदाणसहीसु गोला य । सौयक्खिग्गौवासु गौरा गाणो य सक्खिउसहेसु ॥१०४॥ गैडडं पङ्को यवश्च। गोला गौगोदावरी सामान्येन नदो सखो चेति चतुर्था । गोरा लागलपद्धतियक्षुर्गीवा चेति वार्था। गोणो साक्षी वृषभश्च । अत्र गोलाशब्दः संस्कृतसमोऽपि कवीनां नातिप्रसिद्ध इत्युपात्तः। गोणशब्दस्त गवि शब्दानुशासने साधितोऽपि गोणादिप्रपञ्चत्वादस्य प्रबन्धस्येहोपात्तः ॥ (१०४) 1A संभार. 2 AB हलिया. 3AB भयेति.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy