SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ -९८ देशोनाममाला। गेंडगोंडे गोरिं सगज्जलं पु'लयफुट्टगोविल्ल । उप दह्र रइतिसिओ गेंठल्ल गरिहनं च अवहरई ॥७॥ (es) गोच्छागोंठौगोंडौगोंजीओ मंजरौए य। गोलो सक्खी गोल्हा बिंबौ गोलौ य मन्थणिया ॥६५॥ गोच्छा गोंठो गोंडी गोंजो एते चत्वारो मञ्जरीवाचकाः। गोलो साचो। गोव्हा बिम्बो। गोलो मन्थनी ॥ यथा । गोंडो गंडे गोच्छा भाले गोंठी उरे थणे गोंजो। गोलौसमजलफुसियाउ एत्थ गोस्कोटि को गोलो ॥८०॥ (८५) गोवौ बाला गोसं गोसग्ग गोवरं च करौसम्मि । गोमद्दा गोअग्गा रच्छाए गोहुरं च गोविट्ठा ॥६६॥ गोवो वाला। गोसं प्रभातम् । गोसर्गशब्दो यदि संस्कृते रूढस्तदा तदवो गोसम्मशब्दः । अन्यथा तु देशी। पर्यायभङ्गया विहोपात्तः। 'गोवरं करीषम् । गोमदा तथा गोअग्गा रथ्या। गोहुरं गोविष्ठा ॥ यथा। 'गोवरगोहरकज्जे गोअग्ग' गोवि मा भमसु गोसे ॥ विप्पिन्नसि जं तस्सिं केण वि गोमद्दवसाहेण ॥८१॥ (es) गोंदणं सिहिपित्त गाणिक्को गीसमूहम्मि । पवयणजडेसु गीच्चयगी समा गोविओ अजंपिरए ॥६॥ गोंदीणं मयूरपित्तम्। गोणिक्को गोसमूहः। गोच्चओ प्राजनदण्डः । गोसयो मूर्खः। गोविओ अजल्पाकः ॥ यथा । 1 A°लइफु. 3 AB गोबर 2 A गेपहावं गयिद्वय, B गेयान गयिहयं. 4AB गोव्वर. 5 AB °समा. . .:
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy