SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ हितोयवर्ग: । 'मूलुच्छसभमियभा' सेसु गुम्मियगुलुच्छ गुत्थंडा । गु'जेल्लिय' च गुडदालिय' च पिंडिकयत्यमि ॥१२॥ गुम्मियं मूलोत्सवम् । गुलुच्छं भ्रमितम् । थंड भासपक्षी | अट गुलुको गुन्छ इति संस्कृतसमः । तथा गुंठइ उद्धृलयति । गुमइ भ्रमति । गुंजइ हसति । गुम्मइ मुह्यति । एते धात्वादेशेषूक्ता इति नोक्ताः । गुंजेलियं तथा गुड'दालियं पिण्डीकृतम् ॥ यथा । गुंजेल्लियोसासं गुडदालियहणकरं च गुत्थंड । विरह' गुलुच्छं तह गुम्मियं च उडिय कहेसु मं तस्म ॥७७॥ (८२) गुत्तगृहाणं पिउजलदाणे गुलुगु किओ वयंतरिए । गुफगुमिओ सुरही गेंडगे ठुया य थणवत्थ "गं ठौए ॥१३॥ गुत्तरहाणं पितृम्यो जलाञ्जलिदानम् । अत्र गुज्झहरो रहस्यभेदीति गुह्यहरशब्दभवः । तथा । गुललइ चाट् करोति । गुजुल्लइ उल्लसति । गुम्न मुध्यति । एते धात्वादेशेषुक्ता इति नोक्ताः । गुलुगु छियं वृत्यन्तरितम् । उब्रमितार्थं तु उनमेरुत्क्षिपेर्वादेशसिद्धम् । " गुफगुमियं सुगन्धि । गेंडं तथा "ठु स्तनयोरुपरि वस्त्रग्रन्थिः ॥ यथा । गुलुगु' किय मय" गुफगुमियंगो महसि किमडमिमं । गुत्तण्हाणकर छुट्टगें'" ठुवा जाइ जं सरिश्रमेसा ॥७८॥ (३) गेठुल्लं गोविल्लं कुप्पासे गहिचं च थणमुत्त े । कौलाइ गेहुई गेज्जलं च गेवेज्जए वणे गोंडं ॥९४॥ गेंशं तथा गोविल्ल' कञ्चुकः । गेरिअं उरः सूत्रम्। गेंड़ई क्रोडा । गेमलं ग्रैवेयकम् । गोंडं काननम् ॥ यथा । 1C मूलोच्छ 5 AB मयति. 9 AB °°. I3 AB°ठुला, ८७ 2 AB°°. 6 A fed. 10 AB गंथोए. 3 C°सेस'. 7 गलं. II AB गुपगु 4 AB °लोच्छन्न", 8 AB गुपगुमिश्र. I2 AB गॅड्यौं,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy