SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ २६ देशीनाममाला। ___ गाहुली क्रूरजलचरः। गायरो तथा गोया गर्गरौ। 'गम्गरीशब्दोऽपि केषांचिद्देश्यः । अस्माभिस्तु गर्गरौशब्दभवत्वात्रोक्तः। यदि भवति तदा पर्यायभाया दर्शितोऽस्ति । गामणी गामउडो गामगोहो गोहो एते चत्वारोऽपि ग्रामप्रधानार्थाः। गोही भट इत्यन्ये। पुरुष इत्येके। गामणिसुयशब्दोऽपि ग्रामप्रधानवाचीत्यन्ये ॥ यथा। गामणिसुएण केण वि गोहया भग्गगायरी कहइ । गामउडगामगोहयरिणीण गाई लिइयं गोयं ॥७४(८८) गामहणगामरोडा गामट्ठाणछलगामभोईसु। गुफो कारा गुम्मी इच्छा गुठी य णौरंगौ ॥६०॥ गामहणं ग्रामस्थानम्। गामरोडो छलेन ग्रामभोक्ता। अन्सर्भेदं त्वा यो मायया ग्रामं भुनक्ति। गुंफो गुप्तिः। गुम्मो इच्छा। गंठी नोरङ्गी ॥ यथा । तइया तं कयगंठिं गामहणे सुहय गामरोडवर्ड। उवभुंजसि गुम्मोए इण्हिं लज्जेसि किं गुंफे ॥७५॥(८०) गुफो य भयवईए गुलं गुडो लविया य चुबियए। मुत्यसमुत्थम्मि तिणे गुडं तुरयाहमे गुंठो ॥१॥ गुंफो शतपदी। गुलं तथा गुडो'लहिया चुम्बनम्। गडं मुस्तोद्भवं लचकाख्यं तृणम्। गंठो अधमहयः ॥ यथा। गुंफिसमाए जीए रत्तो गुंठु ब्व गुंडिणिमहीए। तीए च्चिय कुणसु गुलं मझ गुडो लधियं मुंच ॥७॥(८१) कात 1 AB गगरीशब्दोऽपि देश्य एव कैषांचित. 2 AB लियं. 4 AB °हिया... A गुदिणि B गुट्रिपि. 6AB लहियं
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy