SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ८५ हितोयवर्गः। - गणसमो गोष्ठोरतः। गलप्फोडो डमरुकः। अत्र। गन्धुत्तमा सुरति संस्क'तभवः। गंठिच्छेओ ग्रन्थिच्छेदक इति ग्रन्थिच्छेदशब्दभव इति नोक्तो। गहकलोलो राहुः। गणायमहो विवाहगणकः ॥ यथा। गणसम गल्लप्फोडं मुहेण वाएसि किं गणाय महा। गहगणविवरीयगई गहकलोलं ण याणेसि ॥७१॥(८६) गणणाइया य चंडीइ गलत्थलियं गलत्थियए। गयसाउलो विरत्ते गधपिसाओ य गन्धियए ॥८॥ गणणाइया चण्डौ। गलत्थलिओ क्षिप्तः। गलस्थियं इति तु धात्वादेशेषु क्षिपर्धातो: सिहमित्यनेनार्थनिर्देशः कृतः। गयसाउलो विरक्तः। केचित् गयसाउल्लो विरक्त इत्याहुः । तत्र साउल्लो अनुरागो वक्ष्यते। स गतो यस्य स गयसाउल इत्येव सिहम्। गंधपिसाओ गान्धिकः ॥ यथा। गणणाइयाइ भत्तोसवम्मि ण समागउ त्ति वेसाए। गयसाउलचित्ताए गंधपिसानो गलत्यलिओ ॥७२॥(८७) गयणरई मेहे गज्जणसद्दो हरिण वारणरवम्मि। गागेज्ज गेज्ज मन्थियम्मि णवपरिणियाइ गागज्जा ॥८॥ गयणरई मेघः। गज्जणसद्दो मृगवारणध्वनिः। गागज्जं तथा गल्नं मधितम् । गागज्जा नवपरिणीता॥ यथा। गागज्जवावडा गागज्जा गेज्जारवं मिउं कुणइ । गयणरइगज्जिगहिरं गज्जणसई सुणंतिया पइणो ॥७३॥(८८) गाहम्मि गाहुली गायरिगोया गग्गरौए य। गामपहाणे गामणिगामउडग्गामगोह गोहा य ॥८६॥ 1 AB °तममः- 2 0 मह. 3A पण. 4 AB °वाहप. AB °गोमाय.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy