SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला । गंधिओ दुर्गन्धः । गहिश्रो गर्वितः । गहहं कुमुदम् । गंदोणी चतुः स्थगनक्रीडा। गंजिल्लो तथा गाडिओ विधुरः ॥ यथा । €8 गंधिय गft उइए गद्दहणाहम्मि कामगं जिल्लो । भमिय किमिमाइ गोसे करसि विरहगाडियाइं गंदोणिं ॥ ६८ ॥ ( ८३) गडरिगामेणौओ कगलौए गौंछओ वरुडे । गहणौ तह बंदौए गहरो गिद्ध धम्म गंडौवं ॥८४॥ गडरी तथा गामेणी छागी 1 गहरी गृध्रः । गंडीवं धनुः ॥ यथा । गंछत्र वरुडः । गहणी हठता स्त्री । io व्व दलिय वंसं गहणिं गामेणियं च ताडंति । वी गडरिभोयणया पावा गंडीवियो गहरघोरा ॥६८॥ ( ८४) गहियगवत्ता कियघासा गहिया य कम्ममाणाए । णासाए गं'धलया य गडयडी वज्जणिग्घोसे ॥८५॥ 1 अव गहियं वक्तिम् । गवन्तं घासः । गहिया काम्यमाना स्त्री । गहिल गग्गरशब्दौ ग्रहि लगतदशब्दभवौ । गंजियो कल्यपाल इति गाजिकशब्दभवः । गञ्जा हि सुरारगृहमुच्यतं । इति नोक्ताः । गंधलया नासा । गडयडी बज्रनिर्घोषः ॥ यथा । मेहम्मि गडयडते अगहियचित्तं विणा गहियजुवई । सिंघइ गंधलयाए को णु गवन्तं व मालईदामं ॥७०॥ (८५) गोट्ठौरए गणसमो गल्लम्फोडो डमरुअम्मि । गहकल्लोली राहू विवाहगणए गणायमहो ॥८६॥
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy