________________
0
हितोयवर्गः। खोडो सोमाक? धम्मियए खंजए चेय। खोलो लहुगद्दहए वत्यस्म य एगदेसम्मि ॥८॥ खोडो सोमाकाष्ठं धार्मिकः खञ्जञ्चेति वार्थः। खोलो लघुगर्दभी वस्त्रैकदेशश्च ॥(८०)
अथ द्याक्षरादिक्रमेण स्वरक्रमेण च गकारादयः । गंजो गल्ले गड्डौ सयडे गज्जो जवे गढो दुग्ग । गड्डे सयणे गलियं सुमरियमक्खवलए गणेत्ती अ॥८॥ गंजो गलः। गडडो यन्त्रो। गज्जो जवः। गढी दुर्गम्। गड शय्या गलियं स्मृतम्। गणतो अक्षमाला ॥ यथा।
मयणगढं 'गज्जस्म वि गंज गम्मि गडिडचक्ककडिं। गलियं गलि भिक्खू 'गणिअयगणत्तो वि मुच्छेइ ॥६६॥(८१) गहणं अजलट्ठाणे गंडीगै उच्छुखंडम्मि। गत्ताडौ तह गाणी गवायणी कडुझुणिम्मि गहब्भो ॥२॥ गहणं निर्जलस्थानम्। गंडोरी इक्षुखण्डम्। गत्ताडी तथा गाणी गवादनी। गत्ताडी गायिकेति गोपालः। गहब्भो कटुध्वनिः ॥ यथा ।
गहन्भसहकरहोचियम्मि गहणम्मि धवल मा वच्च। तत्व ण दुव्वागाणो दूरे गंडीरिगत्ताडी ॥६७॥ (८२)
गंधियगद्दियगद्दहसद्दा दुग्गधदरियकुमु एसु। गंदौणी चक्खुथगणकौला गजिल्लगाडिया विहुरे ॥३॥
1 AB °नोए.
2 AB गमच्छवि. 3 AB गम्मि.
5 BC एस्..
4 AB नलिय'.