SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। ___ टुंखुणौ रथ्या। खुंखुणो प्राणसिरा । खुणुक्खडिया घ्राणम् । खुरुडुक्खुडी प्रणयकोपः। खेल्लियं हसितम् ॥ यथा। खुरुडुक्ल डियपणत्थोपयघायच्छदृटुंखुणो भट्टो । खुणियाइ खुणक्खु डिमुअ धोयंतो जणेग्म खेलियइ ॥६४॥(७६) खयालू असहे खोटौ दासो दंतुरम्मि खोसलओ। खल्लं वदविवररईसु वामकररासहेसु खव्वखवा ॥७॥ ख्यालू निःसहः। असहन इत्यन्ये। अत्र खेडडइ रमते धात्वादेशेषता इति नोक्ताः। 'खोट्टी दासी। खोसलओ दन्तुरः ॥ यथा। रेखेयालय खोसल इमाण खोट्टोण मञ्झमावडिओ। छुटिस्मसि कह व तुमं अकुटिओ टक्कराहि फुडं ॥६५॥ ॥अथानेकार्थाः ॥ खझं हतिविवरं विलासच। खब्बो तथा खवो वामकरो रासभवेति हावपि धौँ । (७७) खंडं सिरसुरभण्डेसु खंडिओ मागहाणिवारेसु। खरथउडेसु खाल्लं जिमोवाल एमु खज्जिययं ॥७॥ खंडं मुण्डं मद्यभाण्डं चेति यर्थम्। खंडिओ मागधोऽनिवारश्च । खर कठिन स्थपुटं च। खज्जियं जीर्ण मुपालब्धं च ॥(७८) रणमणटुहेसु खम्मक्ख'मो य खर डिअं च लुक्खभग्गेसु । खल्लदूयं संकुडूयमुइएमु खित्तयमणत्यदित्तेसु ॥६॥ खम्मक्समो संग्रामो मनोदुःखं च । मनोदुःखविशेषोऽनुशयनिःश्वसितमित्यन्ये। खरडियं रुवं भग्नं च। खाइयं संकुचितं प्रहष्टं च। खितयं पनों दोप्तं च। दीप्तं प्रज्वालनमित्यर्थः । (७८) 1AB°णिया. 100 2AB डिसुय. AB °डियं ल. 5 3ABखोडो. 6AB EN'.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy