SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ feataa: । खाइयलंघण खारयमुहिया खिक्खिरिकरा तुहारिवह । खाडइय'णिअरवेस वि डरिया खारंफिडि व्व लुक् ॥ ६१॥ (७३) खिज्जियखिंखिणिखिक्खिंडा य उवालंभभसुयकिक्किंडा । कुडिलहुतुट्टे सु' खुल्लखखुट्टा 'चट्टए खुत्तं ॥७४॥ अत्र खिज्जियं उपालम्भः । खिंखिणी शृगालो । खिक्खिंडो कृकलासः । खिरइ चरतोति धात्वादेशेषूक्त इति नोक्तः । खुल्लं कुटो । खुडं लघु । खुई त्रुटितम् । खुत्तं निमग्नम् ॥ यथा ॥ खिक्खिंडो व्व तया तुममुग्गोवो खिंखिणोइ व भमेसि । किं श्रज्ज खुडखुल्ले खिज्जेसि 'विहिं अखुट्टहखुत्तो ॥६२॥ (७४) 'खां मटिए खपा वुट्ठित्तागम्मि खुडियं सुरए । खुलुहो गुप्फे खुवओ गंडुअसमकंटकिल्लति ॥७५॥ 'खस्तं परिवेष्टितम् । खुंपा तृणदिमयं वृष्टिनिवारणम् । खुडिडयं सुरतम् । खुलुहो गुल्फः । खुवो 'गण्डत्संज्ञटणसदृशं कण्टकिलं तृणम् ॥ यथा । ११ खुंपा'खुस्चतणूओ खरखुवयप्फाडियंतखुलुहाओ । वासारत्ते कुल डाउ खुड्डियत्थं हिसरंति ॥ ६३॥ sa | खुष्पइ मज्जति । खुट्ट खुडइ तुडति । एते धात्वादेशेषक्ता इति नोक्ताः । (७५) खंखणिखंश्खुणयखुणुक्खुडियाओ रच्छणक्कसिरघाणा । पणयपकोवे खुरुडुक्खुडौ तहा खेल्लियं हसिए ॥७६॥ ៥ 1 AB °नियर. 4 AB खुनं. 7 AB . 2 AB बहुत्तर. 5 AB गं 'ज्ञ'. 8 A 1. 3 AB विहियख 6 C 'किट'. 9AB खुपिय
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy