SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ८० देशीनाममाला | ल' हुदारम्मि खडक्कौ तह खवडियख' डया खलिए । बाहुम्मि खंधयट्ठौ य खंधमंसो य खलइयं रित्त े ॥७१॥ खडक्को लघुद्दारम् । अत्र खसिओ खचित इति खचितशब्दभवः । खडड इ मृद्राति इति धात्वादेशेषूक्त इत्येतौ नोक्तौ । खवडियं तथा खुंडयं स्स्वलितम् । खुडियं खण्डितमिति तु खण्डितशब्दभवम् । खंधयट्ठो तथा खंधमंसो बाहुः । खलइयं रिक्तम् ॥ यथा । सा ललियखंधयठ्ठी तमाखुंडयलोयखलइए मग्गे । सहिदिणखंधमंसा अखवडियमहिसरिया खडकोश्रो ४५८॥ (७१) तरुमक्कडे खडहडी खंधीधारो' ऽइउगह जलधारा । खडइयखवलियखरहियसहा संकुचियकुवियपोत्तेसु ॥७२॥ खडहडी [तरुमर्कटः । खंधोधारो अत्युष्णजलधारा । खडइओ संकुचितः । खवलिभो कुपितः । खरहित्र पौत्रः ॥ यथा । उअ विहि खरहियणंदणउज्जाणे खडहडी खडइ'श्रो वि । सौयालोयणखंधोधारं दट्ठूण खवलिओ तुम ॥ ६०॥ अत्र खउरइ क्षुभ्यतोति धात्वादेशेषक्तमिति नोक्तम् ॥(७२) खारयखाइयखारंफिडोउ तह 'मडलपरिहगो'हासुरौं । खाडइयं पडिफलियम्मि खिक्खिरौ डु' बचिंधलट्ठीए ॥७३॥ खारयं 'मुकुलम् । खाइया परिखा । खारंफिडी गोधा । खाडइ प्रतिफलितम् । खिक्खिरो डुम्बादोनां स्पर्शपरिहारार्थ' चिह्नयष्टिः ॥ यथा ॥ IO 2 AB तमखं• 5 AB नसल 3 B°रो य°, C°° 6C हा. 4 AB चीय. 7 AB नकुलः.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy