SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्वितीयवर्गः। किविडी पासवार घरपच्छिमअंगणे चेत्र। किविडं तह णिहिट्ट धमखले तत्थ जाए अ॥६०॥ किविडी पार्श्वद्वारं गृहपश्चिमाङ्गणं चेति प्रर्था। किविडं धान्यखलं तत्र धान्यखले यच्च जातम् ॥(६०) कमोवगमियाए कोऊहलए य किरिरिया। कुल्लो गौवाइ तहा असमत्थे छिमपुच्छे य ॥६१॥ कि रिइरिया कोपकर्णिका कौतूहलं च। कुल्लो ग्रीवा असमर्थश्छिन्द्रपुच्छश्चेति त्रार्थः ॥(६१) हरियाणुगमे हरियच्छड्डवए तह य कुढकूवा। कुहिणी कुप्पररच्छासु कुभिलो चोरपिसुणेसु॥६२॥ कुढो तथा कूवो इतानुगमनं हतत्याजकश्चेति हावपि प्रौँ। कुहिणी कूपरो रथ्या च। कुंभिलो चौरः पिशुनश्च ॥ (६२) चुल्लीए लहुभंडे य 'कुढयं कुल्लडं चेय। अदयणिउणेसु कुरुडो कुरुलो पुण कुडिलकेसे वि॥६३॥ कुंढयं तथा कुल्लडं चुझी लघुभाण्डं चेति हावपि यौँ ॥ कुरुडो निर्दयो निपुणश्च । कुरुलो पुनरदयनिपुणयोः कुटिलकेशेऽपीति नार्थः ॥(६३) कौलाघाए समुआचार य णम्मे कुप्परं भणियं । छिद्दकुडौतुडि एस कुडिच्छं कोट्टी टु दोहखलणासु ॥६४॥ 1 AB धन्नख. 2 AB रियरि. 3 AB रिकिरि. 4AB कुंडयं. 5 AB कुंड. 6AB °सदाचा'. 70 °एस.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy