SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ .७८ देशोनाममाला। कुप्परं कोलाघातः समुदाचारो नर्म चेति नार्थम्। कोला सुरत उरःप्रहणनविशेषः। कुडिच्छ वृतिविवरं कुटी त्रुटितं चेति वर्थम्। कोट्टी 'दोहो विषमा सवलना च ॥ (६४) कोसो कुसुभजलहिसु कोलिओ तंतुवायलूयासु । उच्छुणिवौलणजंतम्मि कोल्हुओ तह सिालम्मि ॥६५॥ कोसो कुसुम्भ रक्तं वस्त्र जलधिय। कोलिओ तन्तुवायो आलकारकमिश्च । कोल्हुओ इक्षुनिपीडनयन्त्रं शृगालच ॥ (६५) अथ स्वरक्रमेण यक्षरादिक्रमेण च खकारादयः । खड्डा खाणी खल्ला चम्मे खड्ड च मंसुम्मि। खमं खत्त खाए तिलपिण्डीए खली चेय ॥६६॥ खड्डा खानिः। पर्वतखातमित्यन्ये। खल्ला चर्म। खाडं श्मनु । 'खुमं तथा खत्तं खातम् । खली तिलपिण्डिका ॥ यथा। 'खड्डा घरेसु खतं वप्पे "खसं च वासभवणम्मि। खलिभोयणाण खल्लंबराण तुह वेरियाण 'धी खडडं ॥५४॥ (५६) खट्ट कढियाडू खडं तिणम्मि खड्वखरिया य भुत्तम्मि । खवओ खंधे असईद खंडई खड्डिओ मत्ते ॥६॥ खट्ट' तीमनम् । खडं तृणम्। खद्धं तथा खरियं भुक्तम्। खई प्रचुरार्थेऽपि लक्ष्येषु दृश्यते। · खवओ स्कन्धः। खंडई असती। खडिडओ मत्तः। खलगंडिओ मत्त इत्यन्ये ॥ यथा। खंडइ तइया जंती णच्चिरखवया ण देसि घरकिडियं । खरियखड'स्वडिडअवसहखच खणिएसि किं इणिहं ॥५५॥ (६७) 1 AB दोहवि... 2 C रक्तव.. 5 AB धौरत्य... GAB खंडिओ. 3AB खन्नं. 4AB खन्ना. 7A.B°खडिडोस'.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy