SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। ___ कडंतं मूलकशाकं मुसलं च। कणो कुसुमावचय इषुश्च । कलिओ गर्वितो नकुलः सखी चेति त्रार्थः। सख्यां लिङ्गपरिणामे कलिया। ज्ञातार्थस्त कलितशम्दभव एव। 'कठअं प्रधानं चिह्नं च। अत्र कम्मद तुरं करोति भुङ्क्ते चेति धात्वादेशेषूक्तमिति नोक्तम् ॥(५६) चंचूत्तंसेसं कमोल्ली घंटझसएसु कडुयालो। अल्लयकयचित्तियकणसेसं कण दूअं चेय ॥५०॥ "कसोली चचुरवतंसश्च। कड्यालो घण्टा लघुमत्स्यश्च । झषशब्दाइस्वार्थ कप्रत्यये झषक इति रूपम् । कवर्ष आर्द्र कृतं चित्रितं कणाकीर्णं चेति चतुरर्थम् ॥ (५७) पाडलिपसिएस कलयंदी काहलो मिउठगे। कायकलंतरमेहेसु कालिया कायलो पिए काए ॥५८॥ कलयंदी पाटला प्रसिद्धश्च। केचित् पाटलायां कणयंदोत्याहुः । अत्र काही इत्यतीते भविष्थति च प्रत्यये कगो रूपमिति नोक्तम्। काहलो मृदुष्ठकश्च । कातरवाची तु कातरशब्दभव एव। कालिपा शरीरं कालान्तर मेघश्चेति त्रार्था॥ कायलो प्रियः काकञ्च। केचित् प्रिये कायरो इत्याहुः ॥(५८) वय'करणतावियासं काहल्ली तणुघणेसु कालिंबो। कासियकिण्हा सगहे वत्थे तह सेयवस्मम्मि ॥५६॥ काहनी व्ययार्थ' धाम्यादि तवणोति प्रसिद्धमपूपादिपचनभाण्डं च । कालिंबो शरीरं मेघश्च। कासियं तथा किराई सूक्ष्मवस्त्रं खेतवर्ण चेति हावपि द्यौँ । (५८) 4 AB °उवगै. 1ABउयं 5. AB कायला. 2 AB कणोतो. 6AB °लिया. 3A°यं. 70°यगर.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy