SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ द्वितीयवर्गः। ७५ णिच्छिद्दे कडिवत्थे दारत्यविवक्खासीसु। गहणे वणे कडिल्लं कम्मतघरेसु क'व्वालं ॥५२॥ कडिलं निश्छिद्रं कटोवस्त्रं दौवारिकः शत्रुराशोगहनं वनं चेति सप्तार्थम् । कव्वालं कर्मस्थानं गृहं चेति हार्थम् ॥ (५२) कंकालकरालेसु कलेरो थेवोल्लबहले। बप्फे य कसव्वं कग्घाडोऽग्घाडे किलाडे य ॥५३॥ कलेरो कङ्काल: करालश्च । कसष्वं स्तोकमार्दै प्रचुर बाष्पवेति चतुरर्थम् । कग्घाडो अपामार्गः किलाटश्च ॥ (५३) णालियरकागउसहेसु करोडो पिढरपडहेसु। मुहहरिणेसु य कमलो कलोऽज्जुणतरुसुवमयारेसु ॥५४॥ करोडो नालिकेरं काको वृषभश्चेति त्रार्थः। कमलो पिठरः पटहो मुखं हरिणश्चेति चतुरर्थः। कलओ अर्जुनवृक्षः सुवर्णकारश्चेति द्यर्थः ॥(५४) भिक्खापत्तअसोएमु करंकं वग्घलहासु। सवले वि य करडो कमढो मंथणिपिढरहलधरमुहेसु ॥५५॥ करकं भिक्षापात्रमशोकवृक्षश्चेति यर्थम्। करडो व्याघ्रो लटा कर्बुरश्चेति वार्थः। काकादिवाची तु करडो करटशब्दभव एव। लटायां तु लिङ्गपरिणाम करडा। कमढो दधिकलशी पिठरं हलभृन्मुखं चेति चतुरर्थः। कच्छो भिक्षुभाजने दैत्ये च कमठशब्दभव एव ॥ (५५) मूलयमुसलेसु कडंतं कुसुमुच्चअई सूसु कणो य । गब्वियणउलसहीसं कलिओ कउअं पहाणचिंधेसु ॥५६॥ 1 AB °वाडं. 2A स्क,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy