SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। कोंढुल्लू य उलूअम्मि सिवाए कोविया होइ। कोलित्तं च अलायम्मि कोइला कट्ठअंगारा ॥४॥ कोंढुल्लू उलूकः। कोविया शृगाली। कोलित्तं उलमुकम्। कोइला काष्ठाकाराः। यथा। णिसि णइमिती कोवियकोंढुल्लूणं डरेमि तस्स कह । कोलित्तकोइलेहिं इय लिहिअं दूइयाइ कहद वह ॥५२॥(४८) कोलाहलो खगरुए साविहजंतुम्मि कोंडलिया। कोक्कासियं वियसिए आपूरिययम्मि कोज्झरियं ॥५०॥ कोलाहलो खगरुतम्। तुमुलमानवाची त्वयं संस्कृतसमः। कोंडलिया खावित्संज्ञः प्राणिविशेषः। कोंडलिया कीट इत्यन्ये। कोकासियं विकसितम्। कोज्झरियं आपूरितम् ॥ यथा। कोक्कासिमच्छि सायं जलमाणिती ण किं तुम डरसि। कोलाहलकोंडलियाकोमारिए एस्थ तूहम्मि ॥५३॥ अत्र कोहण्डोकोहलौशब्दो कूष्माण्डीशब्दभवौ । कोक्कइ व्याहरति। कोपास विकसति। कोटुमइ रमते । एते धात्वादेशेषता इति नोक्ताः । (५०) ॥ अथानेकार्थाः ॥ ... कंदो दढमत्तेसं कंडो टुब्बलवि'वम्मफेणेमु । कंठो सूअरसौमासु कडो झोणे उवरए य ॥५१॥ कंदी दृढो मत्तश्च। स्तरणऽपौत्यन्ये । कंडो दुर्बलो विपन्नः फेनश्चेति त्रार्थः। {ठो सूकरो मर्यादा च। कडो क्षीणो मृतश्च ॥ (५१) 1AB Kला. 2 AB हिउ'. 3 AB साचं. 4AB °वनफे.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy