SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ द्वितीयवर्गः । कोप्पं अलियहिए इत्थिरहसम्म कोज्जप्पं । कोलोरं कुरुविंदे कोहल्लो तावियाए य ॥ ४६ ॥ कोञ्चप्पं अलोकहितम् । कोज्जप्पं स्त्रोरहस्यम् । कोहली तापिका ॥ यथा । दयमि सावरा इंते कोलोररत्तण्यणेयं । कोहलिपूवरयणा कोञ्चपं कुणइ अहह कोज्जप्पं ॥ ४८ ॥ (४६) कोलंबकोल्लरा पिढरे कोसयकोडिया लहुसरावे । कोटिंबो दोणौए कोहुंभं करहए तोए ॥४७॥ कोलंबो तथा कोल्लरो पिठरम् । कोलंबो गृहमित्यन्ये । कोसयं तथा कोडियं लघशरावः । कोहिंयो द्रोणो । कोहुंभं कराहतं वारि ॥ यथा । कोल्लरकोडियवाणिय छडियकोलंबकोस कोस । fuse कय' कोहुंभी गईइ कोटिंबठियमिमं यिवि ॥ ५० ॥ (४७) कोलोरं कुरुविन्दम् । कोट्ठम्मि कोल्थलो कोमुई तहा पुसमासौए । भेएण गामभोत्ता य कोंडिओ को उच करौसग्गी ॥४८॥ कोत्थलो कुशूलः । कोमुई सर्वा पूर्णिमा । रूढा । इह तु या काचित् पूर्णिमा सा कोमुई । कोमुइमाह च शाम्बो या काचित् पौर्णमासी स्यात् ॥ 1 AB कोदुभं 4 AB दिन. তই शरद्येव पौर्णमासी कौमुदी अत एव च देशी । यदाह । कोंडिअ भेदेन ग्रामभोक्ता । ऐकमत्यं ग्रामीणानामपास्य यो मायया ग्रामं भुनक्ति । कोउषा करोषाग्निः ॥ यथा । 1 कोत्थलकम्मणिउत्ता कोंडियपुत्तस्स दिपसंकेया । 'माइ गामणिवहुया कोमु' इज़राहं पि कोउयसरिच्छ्रं ॥ ५१॥ (४८) 2 AB कोटुङ्गो पई. 5 AB मन. 3 AB उया. 6 Cोह पि
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy