SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ २ देशोनाममाला | कुडियपेसणका' रौद्र कुसुमसरकूलकूवलवईए । कुतीपोट्टलभवणे उच पडद दिश्रो कडक्खकूडमि ॥४६॥ (४३) कूणियमौसिमउलिए गत्ताकारम्मि कूसारो । 'केआ रज्जू केली असई केऊ य कंदमि ॥४४॥ कूणियं ईषन्मुकुलितम् । कूसारो गर्त्ताकारः । अथ एकारान्तककारादयः । के रज्जुः । केली असती । केऊ कन्दः ॥ यथा । कूसारखलंतपओ केउकए पहिय मा भमसु कच्छे । जं केलीए कूणियपेयिके आण पडसि पासेसु ॥४७॥ कियदितिशब्दभवम् । केलाय समारचयतीति धात्वादेश इति अत्र के नोक्तौ ॥ (४४) केयारबाणकोट्टा किंसुयणयरेसु कसिणए कोणो । कोलो गौवा कोप्पो अवराहे गेहकोणए कोमो ॥४५॥ केयारबाणी पलाश: । अथ ओकारान्तककारादयः । कोट' नगरम् । कोणो कृष्णवर्णः । लकुट इत्यन्ये । कोप्पो अपराधः । कोसो गृहकोणः ॥ यथा । केयारबाणश्रडयकोसे कोणाणणा णमियकोला । 'मति हरियकोट्टा तुह रिउणो कोप्पमप्पण्यं ॥ ४८ ॥ अत्र कोओ चक्रवाक इति कोकशब्दभवत्वात्रोक्त: ॥ (४५) 1 AB°रौ कु 2 AB कैया. 4 AB ifa. 3 AB कैयाथ. कोलो ग्रोवा । 5 AB ब्रोम',
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy