SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ द्वितीयवर्गः । कुररी पशुः। कुम्मणं 'कु'टारं कुरुमाणं त्रयमपि म्लानार्थम्। अत्र कुप्पिसो कञ्चुक इति कूर्पासशब्दभवः । कुसु भिलो तथा कोडिनो पिशनः । कुडिझयं कुटिलम् ॥ यथा। अकुसु भिला कुडिल्लयकेसी कोडिल्ल सा ख कुरुमाणा। कुटारडू सहीउ वि अकुम्मणो पुण तुम कुररी ॥४३॥ (४०) कुरुचिल्लं गहणो कुसुममं घुसिणे कुडुच्चिय सुरए । गन्भिणिकुलौरकंटुइया कुच्छिमकरुचिल्लकुल्लरिया ॥४१॥ कुरुचिल्लं ग्रहणम्। कुसुमण' कुङ्कुमम्। कुडुच्चियं सुरतम्। कुच्छिमई गर्भिणो। कुरुचिल्लो कुलीरः। कुल्लरिओ कान्दविकः । यथा । ओ कुरुचिल्लइ पहिलो कुरुचिल्लणिहो कुडुच्चियस्म कए। छणकुसुमसविलित्तं कुलरियं कुच्छिमइयं पि ॥४४॥(४१) कुसुमालिओ अ सुममणे कुरुकुरिअं च रणरणए । कुलफंसणो कुलकलंकम्मि कुहाए य कुडलेवणिया ॥४२॥ कुसुमालियो शून्यमनाः। कुरुकुरियं रणरणकः। कुलफसणो कुलकलपः। कुण्डलेवणी सुधा । यथा। मा कुडडलेवणोधवलकुटिम परवडुणिएऊण । कुसुमालिप कुरुकुरियं करेसु कुलफंसणो होही ॥४५॥(४२) कंडियपेसणकतीपो'ट्टलया बं भविट्ठिचउकोणा। कूलं बलपच्छा कूडो पासे कूवलं जघणवसणे ॥४३॥ कुडियपेसणं ब्राह्मणविष्टिः। कुतीपोट्टलयं चतुष्कोणम् । _ इत ऊर्ध्वमूकारान्तककारादयः । कूल सैन्यस्य पश्चाद्भागः। कूडो पाशः। अत्र कूरं भक्तमिति संस्कृतसमत्वाबोक्तम्। कूवलं जघनवसनम् ॥ यथा । 1A कुटा. 21B होमो भ.. 3 A. सुहा. 4AB °लिया. 5 AB भरेष्टि
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy