SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। ओसरिअं अधोमुखमक्षिनिकोच आकीर्णं चेति वार्थम्। ओईपियं आक्रान्तं नष्टं च । एवम् ओरंपियं। चकारी द्वयोरपि प्रर्थतासूचकौ। यदाह । ओपियोरंपियशब्दौ नष्टे तथाक्रान्ते। न चात्र यथासंख्यभ्रमः। ओहंपियं औरंपियं इत्यन्योन्यपर्यायतया सर्वैर भिधानात्। भिवार्थानां बन्योन्यपर्यायस्वं न घटस इति ॥ (१७१) ओअ'ग्गिअमहिहूए केसाईपंजकरण य। अस्मासत्त तगहापरे अ ओलेहडी पवुड्डे "य ॥१७२॥ ओअग्गिअं अभिभूतं केशादीनां पुञ्जीकरणं च। ओलेहडो अन्यासक्तस्तृष्णापरः प्रवृतथेति त्रार्थः ॥ (१७२) चदणरजोग्ग ओवसरमोहसियमंसुअधुएसु। ओसिक्खियं च गमणवाघाए अरणिहिए *य ॥१७३॥ अोवसेरं चन्दनं रतियोग्यं चेति यर्थम्। चंदणरइजोग्ग इति समाहारबन्दः । ओहसियं वस्त्रं धूतं चेति यर्थम् । उपहसितार्थस्तु ओहसियशब्दः संस्कृतभव एव। प्रोसिक्वियं गतिव्याघातोऽरतिनिहितं च ॥ (१७३) ओहरणं विणिवाडणमत्यस्मारोवणं चेय। परओ ठियसंजोए उकारओकारविणिमओ होई ॥१७४॥ ओहरणं विनिपातनमसंभवतोऽप्यर्थस्य संभावनं च। अत्र ओंबाल छादयति लावयति चेति धात्वादेशेषक्त इति नोच्यते। इह च क्वचिदुकारस्थान प्रोकारं पठन्ति ओकारस्थाने च उकारम् । तत्र विषयविभागो दर्यते । "पुरःस्थिते संयोग उकारोकारयोविपर्ययो भवति ॥ यथा। उक्कंदी ओक्कंदी। उक्खली ओक्वली। इत्यादि। एतच्चोपलक्षणमिकार-एकारयोरपि ॥ यथा इल्लो एल्लो दरिद्रः। इत्यादि। यदस्मराम। ओत्संयोगे [सि. हे० ८,१,११६], इत एहा [सि हे० ८,१,८५], हवः संयोगे [सि हे० ८,१,८४] इति च ॥ (१७४) इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपनदे शीनाममालायां प्रथमी वर्ग: ।। ____ 1 AB °ग्गियम, 20 अ. 30 परतः स्थि. 4 AB शौशब्दसंग्रहहत्ती प्रथमः स्वरवर्गः ॥
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy