SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ द्वितीयवर्गः । संग्टहोताः स्वरादयः शब्दाः । इदानीं व्यञ्जनादयः संगृह्यन्ते । dsपि वर्गक्रमेणेति कवर्गादयो यक्षरादिक्रमेण स्वरक्रमेण च प्रस्तूयन्ते । अन्धिकवडियासु' कत्ताओ मूलए कंदी | कंतू कामे कंची मुसलाणणलोहवलयमि ॥१॥ कत्ता अन्धिकाद्यूतकपर्दिका । कंदी मूलकशाकम् । व ंतू कामः। कंची मुसलमुखे लोहवलयम् ॥ यथा । मुसलमुहं कंचोए कच्छपएसो 'य कंदीहिं । कत्ताहि वडडजूयं रईइ कंतू अ सोति ॥ १॥ (१) कल्ला कविसं मज्जे कलिकल्लोला विवक्खमि । कच्चं कोडुंबं कज्जे कस्मो कच्छरो 'य पंकम्मि ॥२॥ कल्ला तथा कविसं मद्यम् । कल्लाशब्दः कल्याशब्दभवोऽप्यस्ति । स तु कवीनां नातिप्रसिद्धः । कलो तथा कल्लोलो शत्रुः । कच्चं तथा कोडुंब कार्यम् । कस्मो तथा कच्छरो पङ्कः ॥ यथा । पियकविसकच्छर तुमं कल्लं कस्सं व मुंच इमिणा हि । कल्लोलाकलिकच्चाकोडुंबाणं मुणिज्जइ 'ण भेश्रो ॥२॥ (२) कवयं भूमिच्छत्ते णालियवल्लीइ 'य कलंबू | उवसप्पियम्मि कमिओ कौडीए करोडौ य ॥३॥ খুত 1 कषयं भूमिच्छत्रम् । यद्दर्षासु प्ररोहति । कलंबू नालिकाभिधाना वल्ली । कमिश्रो उपसर्पितः । करोडी कोटिकाभेदः ॥ यथा । किं ते रिद्धिं पत्ता पिसुणा जे पणइणो वि ताविंति । कवयकलंबूड वरं कमियकरोडोण दिंति जे काहिं ॥२॥ ( २ ) . 2 AB न. て 10. Alive
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy