SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। ओहट्टो ओसरिए अवगंठणणौवियासुं च । गामेसहरियाणाबंधणखाएमु ओआओ ॥१६६॥ ओहट्टो अपमृतो अवगुण्ठनं नीवी चेति त्रार्थः। ओआओ ग्रामाधीशोऽपहत आज्ञा हस्त्यादीनां बन्धनार्थं खातं चेति चतुरर्थः ॥ (१६६) ओहारो कच्छवए अंतरदीवम्मि भागे य । ओवियमारोवियरुमचाडुमुक्केमु हरिए य ॥१६॥ ओहारो कच्छपो नद्यादीनामन्तीपमंशश्चेति वार्थः। ओवियं आरोपित रुदितं चाटु मुक्तं कृतं चेति पञ्चार्थम् ॥ (१६७) ओहित्थं च विसाए रहसम्मि वियारिए तह य । चंदणसिलासु ओहंसो ओसब्विअमसोहसादेसु ॥१६॥ ओहित्यं विषादी रभसो विचारितं चेति त्रार्थम्। ओहंसो चन्दनं चन्दनघर्षणशिला चेति यर्थः। श्रोसव्वियं गतशोभमवसा दश्चेति यर्थम् ॥ (१६८) ओसिंघियम्मि चंदणघसणसिलाए य' ओहरिसो। ओत्थरिओ अक्कते अक्कममाण य' गायव्वो ॥१६॥ ओहरिसो वातश्चन्दनघर्षणशिला च। श्रोत्थरिश्री आक्रान्त आक्रममाणश्च ॥ (१६८) ओसाअंतो जिम्भालसम्मि सौयंतसवियणसं च । ओघसरो य' अणत्थे घराण वारिप्पवाहे अ ॥१७०॥ ओसाअंती जृम्भालसः सोदन सवेदनश्चेति वार्थः। ओघसरो अनी गृहवारिप्रवाहश्च ॥ (१७०) हेट्ठामुहकाणेक्खिअाकिस्मेसु च ओसरि । अोइंपियं च ओरंपियं च अक्कंतण? सु ॥१७॥ 10 अ. 2 दृश्य. - 3 AB °वचि .
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy