SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ४५ प्रथमवर्गः। उच्छंडिओ सपत्तियहरिएसूज्जंगलं हढे दोहे। . . उप्पिंजलं च सुरए धूलोए तह अकित्तीए ॥१३५॥.. उच्छंडिओ सपत्रितः। बाणादिनातिव्यथितः। अपहृतश्चेति यर्थः । उजंगलं बलात्कारो दोधैं च। उप्पिंजलं सुरतं रजोऽकीर्तिश्चेति नार्थम् ॥(१३५) रगरणयाणिटेसूब्वाहुल'मुसालिय किसोममिए । उव्वेल्लरं अखडियभूमीए जहणरामे य ॥१३६॥ उव्वाहुल' औत्सुक्यं इथं च। "उस्मालियं वशमुबमितं च। कि सोसमियं इति समाहारः। उव्वेल्लरं खिलभूमी जघनरीमाणि च। उत ओति प्रोब्वेल्लरं इत्यपि ॥ (१३६) रुसिआकुलेसु उम्मच्छियमुडुहियमूढकुवियउच्छि?। उग्गाहियं च गहिए उक्खित्तपवट्टिएमुच।।१३७॥ उम्मच्छियं रुषितमाकुलं च। उडुहियं अढायाः कुपितमुच्छिष्टं च । ऊढकुबियउच्छितु इति विपदः समाहारः। प्राकृते हित्वमपि। तेन उड्डुहियं इत्यपि। उग्गाहियं गृहीतमुत्क्षिप्तं प्रवर्तित चेति नार्थम् ॥ अत्र। उस्मिक्कड़ मुञ्चति उत्क्षिपति च। उत्थंघइ रुणद्धि उत्क्षिपति चेति धात्वादेशेषूक्ताविति नोक्तौ ॥ (१३७) उवकसिओ समिहिए परिसेवियसज्जिएमुच। उलुफंटिय च विणिवाडियम्मि उवसतयम्मि तहा ॥१३८॥ उवकसिओ संनिहितः परिसेवितः सर्जितश्चेति त्रार्थः। उलुफुटियं विनिपातितं प्रशान्तं च ॥ (१३८) 1 AB मुल्लालि° 20. 3 AB उत्तालि'. 4 AB °सोमि. 1 AB संनिहि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy