SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ४४ देशोनाममाला। उक्खिस्म अव'किम छम पासप्पसिढिल य । पंकोच्छेहसमूहसु बहलए तह य उप्यंको ॥१३०॥ उक्खिसं अवकीर्ण छन्नं पाखप्रशिथिलं चेति अर्थम्। उत श्रोति पोक्विस इत्यपि। उप्पंको पत्र उच्छ्रयः समूहो बहलं चेति चतुरर्थः ॥ (१३०) उत्तप्पो गम्वियबहुगुणी मु गौविस्ममेसु उच्चोलो। अणुवायसमेसूच्छुल्लो णिवघणपीवरेसु उम्मल्लो ॥१३१।। उत्तप्पो गर्वितोऽधिकगुणश्च। उच्चोलो नीवी खेदश्च। उच्छुल्लो अनुवादः खेदश्च। उम्मल्लो नृपो मेघ: पीवरचेति अर्थः। उम्मलो बलात्कार इति केचित् ॥ (१२१) उमाओ हंकारे गयणुम्महसाणसद्दे य । अहिअअवञ्छिअणिच्छिअतावागणिएसु उव्वरिअं ॥१३२॥ उस्सुइओ हुंकारो गगनोन्मुखस्य शन: शब्दश्च। उब्वरिअं अधिकमनीप्सितं निश्चितं तापोऽगणितं चेति पञ्चार्थम् ॥ (१३२) काणच्छिट्ठिविक्खित्तखित्तचत्तेसु उज्झरियं । उव्वाऽयं परम्मुहणिम्मज्जाएसु सुरएसु ॥१३३॥ उज्झरियं काणाक्षिदृष्टं विक्षिप्त क्षिप्तं त्यक्तां चेति चतुरर्थम्। उत भोति भोज्झरियं इत्यपि। उव्वाड्यं परामुखसुरतं निर्मर्यादसुरत च ॥ (१३३) गौआरामेसूब्वाउलमुरुपुल्लो अपूवखिच्चेसु । पहियप्यमाणवज्जियमज्जाएसुच उबिडिमो॥१३४॥ उव्वाउलं गीतमुपवनं च। उरुपुल्लो अपूपो धान्यमित्रा च । उविडिमो अधिकप्रमाणो विमुक्तमर्यादश्चेति यर्थः । (१३४) 1 AB °किने. 2 C. 3 AB अपुवखि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy