SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। उच्चत्त'वरत्त पासत्थूलम्मि अणवत्थभमणे य । जा जूया ऊलो गभङ्ग जसण च रणरणए ॥१३॥ उच्चत्तवरत्तं पार्श्वयोः स्थूलमसमञ्जसविवर्तनं च। अथ यक्षरादिक्रमणैव कारादयः। अआ यूका। ऊलो गतिभङ्गः। जसणं रणरणकः ॥ यथा । जाउलवत्थाणं रिजण गिरिभमणजायऊलाणं । पियविरहाऊसणणं तद कुविए कह सुई कुमरवाल ॥१०७॥ (१३८) असारी कूसार ऊसयमुवहाणमूसलं पोणे । अहट्ट ऊहसियम्मि ऊरणी तह उरन्मम्मि ॥१४०॥ असारो गर्त्तविशेषः । असयं उपधान शयने मस्तकोत्तम्भनाय यनिवेश्यसे । जसलं पीनम् । जहळू उपहसितम्। जहसि इति तु उपहसितशबदभवं रूपम्। ऊरणी उरभ्रः ॥ यथा। - ऊसलऊसयतूलिं मोत्तुं सहि णइतडे अहिसरंती। होहिसि जहठ्ठपयं पखलंती अरणि ब्व ऊसारे ॥१०८॥ (१४०) आणंदियम्मि ऊण दियमूसलियं सरोमंचे। विक्खित्त जसाइयमूसायंतो अ खयसिढिलम्मि ॥१४१॥ जणंदियं आनन्दितम्। ऊसलियं सरोमाञ्चम् । ऊसलियं उल्लसितमिति तु उल्लसिधात्वादेशसिहम्। ऊसाइयं विक्षिप्तमिति धनपालः। जसायंती खेदे सति शिथिलः ॥ यथा। असायंतसरीरं ऊसाइयवलयणिवडणभएण। उद्धकरं असलियं ऊणंदय 'सुहय विरहतणई तं ॥१०॥ (१४१) 1A पर, B° पर. 2 A°कलिती. 3 AB मुभय.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy