SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। उखुडो उलमुकं निकरो वस्त्रैकदेशश्चेति त्रार्थः । उम्मच्छ असंबई भङ्गोमणि क्रोधश्चेति त्रार्थम् ॥ (१२५) उक्खंडो उप्पौलो उग्घा तहो य उद्दामो। संघायत्थउडेसु उव्वूरी समहिअत्ये व ॥१२६॥ उक्वंडो उप्पोलो उग्घात्रो उद्दामो इत्येते चत्वारोऽपि शब्दाः संघातार्थाः स्थपुटार्थाश्च। उब्बूरो अधिकार्थः । अपिशब्दात् संघातस्थपुटार्थश्चेति वार्थः । स्थ पुटो 'निनोवतप्रदेशः ॥ (१२६) खिम्म सुम्म भोए तहाब्भडक्कतपयडवेसेसु । उबिंबं उच्चुल्लं पुण उव्विग्गाधिरूढभौएसु ॥१२७॥ उब्बिंब खिन्नं शून्यं भौतमुद्भट क्रान्तं प्रकटवेषं चेति षडर्थम्। उच्चुलं पुनरुदिग्नमधिरूढं भीतं चेति नार्थम् ॥ (१२७) पडिसद्दकुररविट्ठागविट्ठमणोरहेसु उड्डाणो। उब्बुक्क पलवियए संकडए तह बलक्कारे ॥१२८॥ उड्डाणो प्रतिशब्दः कुररो विष्ठा गर्विष्ठो मनोरथये ति पश्चार्थः। उव्वुकं प्रलपितं संकटं बलात्कारथेति नार्थम् ॥(१२८) मं चणियरेसु उंडलमुप्पित्य तट्ठकुवियविहुरेसु । गौरागे गलिए उब्वत्त उवाढमुरुगयदुहेसु ॥१२६॥ उंडलं मचो निकरचेति प्रर्थम्। उप्पित्थं त्रस्तं कुपितं विधुरं चेति वार्थम् । उव्वत्त नीरागं गलितं चेति प्रर्थम्। उ'बट्ट टान्तमिति केचित् । उव्वार्ट विस्तीर्ण गतदुःखं चेति प्रर्थम्। केचिद विपूर्वमनं पठन्ति विउव्वाद इति ॥ (१२८) 10 विषमोन. 20 तु उदि. 3 A B °चनिय. 4 AB °व्व दान्त.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy