SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। उच्चुलउलियं कौतूहलेन त्वरितयानम् ॥ यथा । तुह छुरियग्गफरतारिमोलिकुसुमुडिडयाहरणं । गिडा कुणंति उच्चुलउलियकर खेयरवहणं ॥१०५॥ (१२१) पासदएणं परिवत्तणम्मि उत्यल्लपत्यल्ला । उत्तिरिविडि 'उबुद्दे उत्तरावरंडिया उडुवे ॥१२२॥ उत्थलपत्थल्ला पार्श्वद्दयेन परिवर्त्तनम् । उत श्रोति श्रोत्यल्लपत्थल्ला इत्यपि । उत्तिरिविडी जोवें भाण्डादः स्थापनम्। उत्तरगवरंडिया उड़पः । समुद्रनद्यादी जलतरणोपकरणं प्रवहणादि ॥ यथा। भवउत्तरणवरंडिं संभर सव्वस्सुमसहा तुम। *णरगोत्तिरिविडिमझ होही उत्थापत्थल्ला ॥१०६॥ (१२२) ॥ अथ यक्षरादिक्रमेणैवानकार्थाः ॥ उदं जलणरकउहेसु उड्डणो दोहउसहेसु । उव्वुम उब्विग्ग उच्छित्ते उन्भडे "सुम्म ॥१२३॥ उई जलमानुई ककुदं चेति प्रर्थम्। उडड णो दीर्घा वृषभश्च । उव्यगणं उद्विग्नमुसिक्तमुझटं शून्यं चेति चतुरर्थम् ॥ (१२३) वि'समोमयप्पएसे खिगण णिवहे य उवाओ। विक्खित्तोक्खित्त सूच्छित्त' उम्मंडमवि हटोव्वत्त ॥१२४॥ उद्धाश्री विषमोन्नतप्रदेश: श्रान्तः संघातश्चेति त्रार्थः । उच्छित्त' विक्षिप्तमुत्क्षिप्तं च । उम्मंडं हठ उहत्त च। हढोव्वत्ते इति समाहारः ॥ (१२४) उक्खंडो य अलाए णियरे वत्गदेसे य' । उम्मच्छमसंबद्धे भंगौभणियम्मि कोहे य ॥१२५॥ 5C. 1A उद्धडे, B उहह. AB नर". AB मुन्ने.. 4 B समन्वय'.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy