SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः । ३८ उज्जोरियं निर्भर्त्सिनम् । उज्जूरियं क्षीणम् । शुष्कमित्यन्ये। उक्वंडियं आक्रान्तम् । उत ओति ओक्खंडियं इत्यपि । उच्छडियं चोरितं वस्तु ॥ यथा ॥ तुहगुणउच्छडियमणा विरहोज्जूरियत अ तणुअंगो । G उज्जीरेद्र सहीओ कुसुम' सरुक्वंडिया कए तुझ ॥८६॥ (११२) गौचौकयम्मि उज्जणियमुवसग्गो य मंदम्मि | उप्फुडियमत्थुरिए उज्जग्गुज्जं अकलुसम्झि ॥ ११३ ॥ उज्जाणियं निम्नोक्कृतम् । उवसग्गो मन्दः । उप्फुंडियं आस्टतम् । गुणं स्वच्छम् ॥ यथा । अणउवसग्गपयावयउज्जाणियरिउ कुमारवाल णिव । उप्फुंडिया तिहुणे उज्जग्गुज्जा रमेड तुह कित्ती ॥८७॥ (११३) उद्धच्छवौ विसंवादूयम्मि उफुंकिया य रजकीए तह उट्ठियम्मि उक्कासि च उच्चारिय' गहिए ।। ११४ || उच्चच्छवो विसंवादितः । उफु किया रजको । उक्कासि उत्थितम् । उच्चारियं गृहीतम् ॥ यथा । उक्कास उप्फुंकियघरम्मि वत्याण घल्लणमिसेण । उच्चारियप्रणउदच्छविसंकेयं वह सरिउ ॥८॥ (११४ ) कंडियए उक्खणिय' संका उच्छुरं च । उज्जोमिया य रमीए उल्लसियां च उलुकसियं ॥ ११५ ॥ उक्खणियं कण्डितम् । उच्छु'आरं संछत्रम् । उच्छुत्रारियं छादितमिति त्वनेनैव णिजन्तेन सिद्धम् । उज्जोमिया रश्मिः। उल्लसियं उलुकसियं द्वावप्येतौ पुलकितार्थावन्योन्यपर्यायत्वेन निवडौ । उडुसियशब्दस्तु उडुषितशब्दभवः ॥ यथा । उज्जमो वि बद्धं णिसि उल्लसियं पित्रं सहि भरती | 1 उक्खणणवावडा वि हु उलुक सियन्तं कहो' च्छुआरेमि ॥८८॥ (११५) 4B आरम्भि 1C सरोक्ख 6 C. 2 C . 3 B of 7 AB 2 “≈यारे” 5 AB य उज्ज यारं
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy