SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३८ देशीनाममाला। संचुमियम्मि उल्लंठियं च कागम्मि उलुहंतो। 'णेमौए उंचहिया उप्पेक्खिययम्मि उद्दिसियं ॥१०॥ उल्लुंठियं संचर्णितम्। उलुहंतो काकः। उनहिया चक्रधारा। उद्दिसियं उत्प्रेक्षितम् ॥ यथा। असुरेहिं उवरि परिभमंसउलुहंतविरसरोलेहि। हरिचकउंचहियउल्लुंठियमुद्दिसियमप्पबलं ॥२३॥ (१०८) उन्भासुयं विसोहे गरुयावसम्मि उव्वहणं । उल्लरयं च कवड्डाहरण रासिम्मि उक्कुगडी ॥११०॥ उन्भासयं गतशोभम्। उव्वहणा' महानावेशः। उल्लरयं कपर्दाभरणम् । उकुरुडी अवकरराशिः। उक्कुरुडो रत्नादीनामपि राशिः ॥ यथा । उन्भासय सा मेल्लड़ उव्वहणं ता खु अग्गो तीए । उल्लरयभूसणो जडू रे णच्चसि चडिय उकरुडिं ॥४४॥ (११०) उच्छल्लियमुक्खोडियतजम्मि उब्बिंबलं जले कलुसे । उड्वच्छियौं णिसिद्धे वकीभूयम्मि उज्जणिय ॥१११॥ उच्छल्लियं छिनत्वक् । उब्दिबलं कलुषजलम् । उच्चच्छियं निषितम् । उज्जणियं वक्रीभूतम् ॥ यथा । उब्बिंबला णईओ तरुणो उच्छल्लिया य दंतीहिं । उज्जणियचावउपच्छियारिमंडल कहति तुह सिविरं ॥४५॥ (१११) णिभच्छियम्मि उज्जौरिय च उज्जरियं झोणे । उक्खंडियमकते चोरियवत्थुम्मि उच्छडियं ॥११२॥ 1 AB नेमीए. 2 B °डिए.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy