SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला उच्छेवणं घए उच्चंपियमुवजंगलं च दोहम्मि । उप्पहडउल्हसिया उम्मच्छविय' च उन्भडए ॥११६॥ उच्छेवणं घृतम्। उच्चंपियं उवजंगलं हावयेतौ दीर्घार्थों । उपहडं उल्हसियं उम्मच्छवियं त्रयोऽप्य ते उद्भटार्थाः ॥ यथा। उच्चंपियउप्पेइडभुयजुय उवजंगलच्छ उल्हसिया। उम्मच्छवियपयावा'णलम्मि उच्छेवणं व तुह रिउणो ॥१००॥ (११६) उज्जग्गिरमोमिद्दे उच्छुरणुच्छुअरणादू उच्छुवण । उम्हावियउवललया सुरए तित्तिरहियम्मि उलुहलिओ॥११॥ उज्जमिारं औद्रियम्। उच्छुरणं उच्छुअरणं च इक्षुवाटः। उच्छुरणं इक्षुरिति केचित्। उम्हावियं उबललयं च सुरतम्। उभावियं सुरतमिति तु रमेरुब्भावादेशसिद्धम्। अत्र च उप्फालइ कथयति। उल्लुडइ विरचयति । उल्लालइ उप्पे लइ उन्नमयति। उव्वेल्लइ प्रसरति। उम्मच्छ वञ्चति । उग्घुसइ मार्टि। उल्लूर तुडति। उन्भुत्तइ उत्क्षिपति। उत्थारइ आक्रामति। उक्कुस गच्छति। उम्मत्थड अभ्यागच्छति। उडुमाइ पूर्यते इत्यादयो धात्वादेशष्वस्माभिरुक्ता इति नोच्यन्ते। उलु हलिओ दृप्तिरहितः यः कदापि टप्ति न जानाति ॥ यथा। उम्हावियउलुहलियय वयंस माणसु तत्थ गंतूण । उच्छरण सोज्जग्गिरउच्छुअरणगोवियाइ उवललयं ॥१०१॥ (११७) हिययरसोच्छलण उग्गुलंछिया य उवएडया करिया। मुसलिम्मि उसणसणो तह उप्पिंगालिया करुच्छ गे ॥११८॥ उग्गुलुंछिया हृदयरसोच्छलनम्। उवएइया मद्यपरिवेषणभाण्डम् । उसणसेणो बलभद्रः। उप्पिंगालिया करोत्सङ्गः ॥ यथा। जं जस्स रोपए किर ण हु तस्स तमुग्गुलुंछियं कुणइ। उअ उप्पिंगालियठियमुवएडयमुसणसणस्स ॥१०२॥ (११८) TA "लणमि. AB उप्फल. AB रोवए.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy