SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। उत्तुहियजीवियासाइ उल्लुरुहकण्ठ तोइ तुह विरहे। अइउत्भुयाइयरई उंदुरया हुंति सिसिरे वि ॥८८॥ (१०५) उपरणं उच्छि? उवदौवं अमदौवम्मि । उद्दवउच्चड्डियउत्ताहियउब्वाहिया य उक्खित्ते ॥१०६॥ उद्धरणं उच्छिष्टम्। उवदीवं अन्यद्वीपम् । उद्दवो उच्चडिडओ उत्ताहिओ उव्वाहिओ इत्येते चत्वार उत्क्षिप्तार्थाः ॥ यथा । उव्वाहियभुअ उच्चडिडयामि उत्ताहिओवदीवेम। हरिणो ब्व लिहंति विगा उद्दवयकरा णिवा तुहुधरणं ॥८०।। (१०६) उड्ववियमग्घिए उवलुयं सलज्जे घरम्मि उत्थलियं । उलुखंडो अ अलाए उअक्किउच्छंगिया पुरोठविए ॥१०७॥ उहावयं अर्पितम्। उवलुयं सलज्जम् । उत्थलियं ग्रहम्। उत्थलियं ... उन्मुखगतमित्यन्ये। उलुखंडो उल्मुकम्। उअक्कियं उच्छगियं हावयेतो पुरस्कृतार्थों ॥ यथा। उत्थलियवई उच्छगियविणो ता उअक सहि विणयं । अलमुलुखंडपहारेहि उवलुया हविय अप्पमुद्दवसु ॥८॥ (१०७) उसमिल्लं उरुसोल्लं च पेरिए अवगए अ उअचित्तो। उवउज्जो उवयारे दोहणहारी उअहारौ ॥१०८॥ उरुमिल्ल उरुसोल्ल' च डावप्येतो प्रेरितार्थों । उअचित्तो अपगतः उवउज्जो उपकार । उअहारी दोग्ध्रौ ॥ यथा । उअचित्ताणं उअहारीणं मग्गोरुमिल्लणयणाणं । उरुसोल्लऊरुवसणी पवणो तरुणाण कुणइ उव'उज्जं ॥८२॥ (१०८) .. 1B वज, .. .
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy