SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। अत्र च। उत्थारो उत्साहः। उच्छुसं विमर्दितमित्युत्साह-उत्क्षुस्सशब्दप्रभवौ। उन्टुरउच्चयशब्दावाखुनीवीवाचको संस्कृतसमी। उघइ निद्राति । उग्गइ उहाटयति। एतौ धात्वादेशेषक्तावित्येतेऽन्यैरुक्ता अपि नोक्ताः ॥ (१०२) उम्भालणमुप्पम्म पलायणत्यम्मि उज्भमां । उच्छवियं सयणीए उइंतणं उत्तरिज्जम्मि ॥१०३॥ उभालणं शूर्पादिनोत्पवनम्। उभालणं अपूर्वमिति केचित्। उत ओति अोभालणं इत्यपि। उज्झमणं पलायनम। उत ओति ओझमणं इत्यपि। उच्छवियं शयनोयम्। उइंतणं उत्तरीयम् ॥ यथा । वियलियउईताए सम्म उभालणं कुणंतीए। तह पुलइयमुच्छवियं जह काउ' मक्किमो ग उज्झमणं ॥८७॥ (१०३) उल्ललियं सिढिलठिइम्मि पिउणगहियम्मि उग्गहियं । उल्लेहडो य लोले रजोग्ग तह य उवसरं ॥१०४॥ .: उल्ललियं शिथिलस्थिति। उग्गहियं निपुणग्रहीतम्। उग्गहियं रचितमिति तु रचिधात्वादेशसिद्धम्। उह हडो लम्पटः। उवसे रतियोग्यम् ॥ यथा। उल्ललियदोसतुस तह उग्गहिया कुमरवाल तह लच्छी। उल्लेहडा वि जह सा ण मम्मए अस्समुवसेरं ॥८८॥ (१-४) उल्लुरुहो लहुसंखे तत्तोच्छलियम्मि उम्भुयाण तु। . उंदुरओ दोहाहे उक्खोडिययम्मि उत्तु हियं ॥१०५॥ - उल्लुरुहो लघुशङ्खः। उन्भुयाणं यदग्न्यादिना तप्तं .टुग्धादि भाजनादुच्छलति। उदुंरओ दोघमहः। उत्तुहियं उत्खोटितम्। तकारसंयोगास्थने डकारसंयोगं केचित्पठन्ति। स च लिपिभ्रम एवेत्यनकदेशोपरिशोलनेन निश्चितमस्माभिः ॥ यथा। - I AB "लविय'. 20.3AB 'स्थिती.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy