SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (२.२.१९४-२११-१९४-२११) चूळमज्झिममहासीलवण्णना कायवचीवित्तिसङ्घातस्स द्वारस्स कम्मापदेसेन दस्सनत्थं, एतेन यथावुत्तचोदनाय सोधनं दस्सेति । इदं वुत्तं होति- सिद्धेपि सति पुनारम्भो नियमाय वा होति, अत्थन्तरबोधनाय वा, इध पन अत्थन्तरं बोधेति, तस्मा उप्पत्तिद्वारदस्सनत्थं वुत्तन्ति । कुसलेनाति च सब्बसो अनेसनपहानतो अनवज्जेन । कथं तेन उप्पत्तिद्वारदस्सनन्ति आह “यस्मा पना"तिआदि । कायवचीद्वारेसु उप्पन्नेन अनवज्जेन कायकम्मवचीकम्मेन समन्नागतत्ता परिसुद्धाजीवोति अधिप्पायो । तदुभयमेव हि आजीवहेतुकं आजीवपारिसुद्धिसीलं | इदानि सुत्तन्तरेन संसन्दितुं "मुण्डिकपुत्तसुत्तन्तवसेन वा एवं वुत्त"न्ति आह । वा-सद्दो चेत्थ सुत्तन्तरसंसन्दनासङ्घातअत्थन्तरविकप्पनत्थो । मुण्डिकपुत्तसुत्तन्तं नाम मज्झिमागमवरे मज्झिमपण्णासके, यं “समणमुण्डिकपुत्तसुत्तन्तिपि वदन्ति । तत्थ थपतीति पञ्चकङ्गं नाम वड्डकिं भगवा आलपति । थपति-सद्दो हि वड्डकिपरियायो । इदं वुत्तं होति- यस्मा "कतमे च थपति कुसला सीला ? कुसलं कायकम्मं कुसलं वचीकम्म"न्ति सीलस्स कुसलकायकम्मवचीकम्मभावं दस्सेत्वा “आजीवपारिसुद्धम्पि खो अहं थपति सीलस्मिं वदामी"ति (म० नि० २.२६५) एवं पवत्ताय मुण्डिकपुत्तसुत्तदेसनाय "कायकम्मवचीकम्मेन समन्नागतो कुसलेना"ति सीलस्स कुसलकायकम्मवचीकम्मभावं दस्सेत्वा "परिसुद्धाजीवो'"ति एवं पवत्ता अयं सामञफलसुत्तदेसना एकसङ्गहा अञदत्थु संसन्दति समेति यथा तं गङ्गोदकेन यमुनोदकं, तस्मा ईदिसीपि भगवतो देसनाविभूति अत्थेवाति । सोलस्मिं वदामीति सीलन्ति वदामि, सीलस्मिं वा आधारभूते अन्तोगधं परियापन्नं, निद्धारणसमुदायभूते वा एकं सीलन्ति वदामि । तिविधेनाति चूळसीलमज्झिमसीलमहासीलतो तिविधेन । "मनच्छद्वेसू"ति इमिना कायपञ्चमानमेव गहणं निवत्तेति । उपरि निद्देसे वक्खमानेसु सत्तसु ठानेसु। तिविधेनाति चतूसु पच्चेकं यथालाभयथाबलयथासारुप्पतावसेन तिबिधेन । चूळमज्झिममहासीलवण्णना १९४-२११. एवन्ति “सो एवं पब्बजितो समानो पातिमोक्खसंवरसंवतो विहरती"तिआदिना नयेन । “सीलस्मि"न्ति इदं निद्धारणे भुम्मं ततो एकस्स निद्धारणीयत्ताति आह “एकं सील"न्ति । अपिच इमिना आधारे भुम्मं दस्सेति समुदायस्स अवयवाधिद्वानत्ता यथा “रुक्खे साखा''ति | "इद"न्ति पदेन कत्वत्थवसेन समानाधिकरणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy