SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१२-२१२) भुम्मवचनस्स कत्वत्थे पवत्तनतो यथा “वनप्पगुम्बे यथ फुसितग्गे''ति (खु० पा० ६.१३; सु० नि० २३६) दस्सेति “पच्चत्तवचनत्थे वा एतं भुम्म"न्ति इमिना । अयमेवत्थोति पच्चत्तवचनत्थो एव । ब्रह्मजालेति ब्रह्मजालसुत्तवण्णनायं, (दी० नि० अट्ठ० १.७) ब्रह्मजालसुत्तपदे वा। संवण्णनावसेन वुत्तनयेनाति अत्थो । “इदमस्स होति सीलस्मिन्ति एत्थ महासीलपरियोसानेन निद्धारियमानस्स अभावतो पच्चत्तवचनत्थोयेव सम्भवतीति आह "इदं अस्स सीलं होतीति अत्थो"ति, ततोयेव च पाळियं अपिग्गहणमकतन्ति दट्ठब्बं । २१२. अत्तानुवादपरानुवाददण्डभयादीनि असंवरमूलकानि भयानि । "सीलस्सासंवरतोति सीलस्स असंवरणतो, सीलसंवराभावतोति अत्थो"ति (दी० नि० टी० १.२८०) आचरियेन वुत्तं, “यदिदं सीलसंवरतो''ति पन पदस्स "यं इदं भयं सीलसंवरतो भवेय्या'ति अत्थवचनतो, “सीलसंवरहेतु भयं न समनुपस्सती''ति च अत्थस्स उपपत्तितो सीलसंवरतो सीलसंवरहेतूति अत्थोयेव सम्भवति । “यं इदं भयं सीलसंवरतो भवेय्या''ति हि पाठोपि दिस्सति। "संवरतो"ति हेतुं वत्वा तदधिगमितअत्थवसेन “असंवरमूलकस्स भयस्स अभावा"तिपि हेतुं वदति । यथाविधानविहितेनाति यथाविधानं सम्पादितेन । खत्तियाभिसेकेनाति खत्तियभावावहेन अभिसेकेन । मुद्धनि अवसित्तोति मत्थकेयेव अभिसित्तो । एत्थ च “यथाविधानविहितेना''ति इमिना पोराणकाचिण्णविधानसमङ्गितासङ्खातं एकं अङ्गं दस्सेति, “खत्तियाभिसेकेना''ति इमिना खत्तियभावावहतासङ्खातं, "मुद्धनि अवसित्तो''ति इमिना मुद्धनियेव अभिसिञ्चितभावसङ्घातं । इति तिवङ्गसमन्नागतो खत्तियाभिसेको वुत्तो होति । येन अभिसित्तराजूनं राजानुभावो समिज्झति। केन पनायमत्थो विज्ञायतीति ? पोराणकसत्थागतनयेन । वुत्तहि अग्गञ्जसुत्तट्ठकथायं महासम्मताभिसेकविभावनाय "ते पनस्स खेत्तसामिनो तीहि सङ्केहि अभिसेकम्पि अकंसू'ति (दी० नि० अट्ठ० ३.१३१) मज्झिमागमट्ठकथायञ्च महासीहनादसुत्तवण्णनायं वुत्तं "मुद्धावसित्तेनाति तीहि सङ्केहि खत्तियाभिसेकेन मुद्धनि अभिसित्तेना''ति (म० नि० अट्ठ० १.१६०) सीहळटुकथायम्पि चूळसीहनादसुत्तवण्णनायं “पठमं ताव अभिसेकं गण्हन्तानं राजूनं सुवण्णमयादीनि तीणि सङ्घानि च गङ्गोदकञ्च खत्तियकञञ्च लढे वट्टती"तिआदि वुत्तं । अयं पन तत्थागतनयेन अभिसेकविधानविनिच्छयो- अभिसेकमङ्गलस्थव्हि अलङ्कतपटियत्तस्स मण्डपस्स अन्तोकतस्स उदुम्बरसाखमण्डपस्स मज्झे सुप्पतिट्टिते उदुम्बरभद्दपीठम्हि अभिसेकारहं अभिजच्वं खत्तियं निसीदापेत्वा पठमं ताव 68 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy