SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्ग अभिनवटीका-२ पन दस्सेतुं “लिखितसङ्घसदिस "न्ति वृत्तं । धोतसङ्घसप्पटिभागन्ति तदत्थस्सेव विवरणं । अपिच लिखितं सङ्घ सङ्घलिखितं यथा “अग्याहितो "ति, तस्सदिसत्ता पन इदं सङ्घलिखितन्तिपि दस्सेति, भावनपुंसकञ्चेतं । अज्झावसतात एत्थ अधि-सन कम्मप्पवचनीयेन योगतो " अगार "न्ति एतं भुम्मत्थे उपयोगवचनन्ति आह " अगारमज्झे "ति । यं नून यदि पन पब्बजेय्यं साधु वताति सम्बन्धो । कसायेन रत्तानि कासायानीति दस्सेति " कसायरसपीतताया "ति इमिना । कस्मा चेतानि गहितानीति आह " ब्रह्मचरियं चरन्तानं अनुच्छविकानी "ति । अच्छादेत्वाति वोहारवचनमत्तं, परिदहित्वाति अत्थो, तञ्च खो निवासनपारुपनवसेन । अगारवासो अगारं उत्तरपदलोपेन, तस्स हितं वुड्डिआवहं कसिवाणिज्जादिकम्मं । तं अनगारियन्ति तस्मिं अनगारिये । ६६ १९२. सहस्सतोति कहापणसहस्सतो । भोगक्खन्धो भोगरासि । आबन्धनद्वेनाति " पत्तो नत्ता पत्ता 'तिआदिना पेमवसेन परिच्छेदं कत्वा बन्धनट्ठेन, एतेन आबन्धनत्थो परिवट्ट-सद्दोति दस्सेति । अथ वा पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टोतिपि युज्जति । " अम्हाकमेते "ति जयन्तीति आयो । १९३. पातिमोक्खसंवरेन पिहितकायवचीद्वारो समानो तेन संवरेन उपेतो नामाति कत्वा “ पातिमोक्खसंवरेन समन्नागतो" ति वृत्तं । आचारगोचरानं वित्थारो विभङ्गट्ठकथादीसु (विभं० अट्ठ० ५०३) गब्बो । "आचारगोचरसम्पन्नो "तिआदि च तस्सेव पातिमोक्खसंवरसंवुतभावस्स पच्चयदस्सनं । अणुसदिसताय अप्पमत्तकं " अणू" ति वुत्तन्ति "अप्पमत्तकेसू "ति । असञ्चिच्च आपन्नअनुखुद्दकापत्तिवसेन, सहसा उप्पन्नअकुसलचित्तुप्पादवसेन च अप्पमत्तकता । भयदस्सीति भयदस्सनसीलो । सम्माति अविपरीतं, सुन्दरं वा, तब्भावो च सक्कच्चं यावजीवं अवीतिक्कमवसेन । "सिक्खापदेसू "ति वुत्तेयेव तदवयवभूतं “सिक्खापदं समादाय सिक्खती 'ति अत्थस्स गम्यमानत्ता कम्मपदं न वुत्तन्ति आह " तं तं सिक्खापद" न्ति, तं तं सिक्खाकोट्ठासं, सिक्खाय वा अधिगमुपायं तस्सा वा निस्सयन्ति अत्थो । आह (२.२.१९२-१९३) एत्थाति एतस्मिं “पातिमोक्खसंवरसंवुतो 'ति आदिवचने । आचारगोचरग्गहणेनेवाति "आचारगोचरसम्पन्नो "ति वचनेनेव । तेनाह “कुसले कायकम्मवचीकम्मे गहितेपी 'ति । न हि आचारगोचरसद्दमत्तेन कुसलकायवचीकम्मग्गहणं सम्भवति, इमिना पुनरुत्तिताय चोदनालेसं दस्सेति । तस्साति आजीवपारिसुद्धिसीलस्स । उप्पत्तिद्वारदस्सनत्थन्ति उप्पत्तिया Jain Education International 66 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy