SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१७१-१७१) पटिक्खिपिस्सति । एस नयो यिटै हुतन्ति एत्थापि। सब्बसाधारणं महादानं महायागो। पाहुनभावेन कत्तब्बसक्कारो पाहुनकसक्कारो। फलन्ति आनिसंसफलं, निस्सन्दफलञ्च । विपाकोति सदिसफलं । चतुरङ्गसमन्नागते दाने ठानन्तरादिपत्ति विय हि आनिसंसो, सङ्घब्राह्मणस्स दाने (जा० १.१०.३९) ताणलाभमत्तं विय निस्सन्दो, पटिसन्धिसङ्घातं सदिसफलं विपाको । अयं लोको, परलोकोति च कम्मुना लद्धब्बो वुत्तो फलाभावमेव सन्धाय पटिक्खिपनतो | पच्चक्खदिट्टो हि लोको कथं तेन पटिक्खित्तो सिया। "सब्बे तत्थ तत्थेव उच्छिज्जन्ती"ति इमिना कारणमाह, यत्थ यत्थ भवयोनिआदीसु ठिता इमे सत्ता, तत्थ तत्थेव उच्छिज्जन्ति, निरुदयविनासवसेन विनस्सन्तीति अत्थो । तेसूति मातापितूसु। फलाभाववसेनेव वदति, न मातापितूनं, नापि तेसु इदानि करियमानसक्कारासक्कारानमभाववसेन तेसं लोके पच्चक्खत्ता । पुब्बुळस्स विय इमेसं सत्तानं उप्पादो नाम केवलो, न चवित्वा आगमनपुब्बको अत्थीति दस्सनत्थं “नत्थि सत्ता ओपपातिका''ति वुत्तन्ति आह “चवित्वा उपपज्जनका सत्ता नाम नत्थी'ति । समणेन नाम याथावतो जानन्तेन कस्सचि अकथेत्वा सञतेन भवितब्, अञथा अहोपुरिसिका नाम सिया । किहि परो परस्स करिस्सति, तथा च अत्तनो सम्पादनस्स कस्सचि अवस्सयो एव न सिया तत्थ तत्थेव उच्छिज्जनतोति इममत्थं सन्धाय "ये इमञ्च...पे०... पवेदेन्ती"ति आह । अयं अट्ठकथावसेसको अत्थो । चतूसु महाभूतेसु नियुत्तो चातुमहाभूतिको, अस्थमत्ततो पन दस्सेतुं "चतुमहाभूतमयो"ति वुत्तं । यथा हि मत्तिकाय निब्बत्तं भाजनं मत्तिकामयं, एवमयम्पि चतूहि महाभूतेहि निब्बत्तो चतुमहाभूतमयोति वुच्चति। अज्झत्तिकपथवीधातूति सत्तसन्तानगता पथवीधातु । बाहिरपथवीधातुन्ति बहिद्धा महापथविं, तेन पथवीयेव कायोति दस्सेति । अनुगच्छतीति अनुबन्धति । उभयेनापीति पदद्वयेनपि। उपेति उपगच्छतीति बाहिरपथविकायतो तदेकदेसभूता पथवी आगन्त्वा अज्झत्तिकभावप्पत्ति हुत्वा सत्तभावेन सण्ठिता, सा च महापथवी घटादिगतपथवी विय इदानि तमेव बाहिरं पथविकायं समुदायभूतं पुन उपेति उपगच्छति, सब्बसो तेन बाहिरपथविकायेन निब्बिसेसतं एकीभावमेव गच्छतीति अत्थो। आपादीसुपि एसेव नयोति एत्थ पज्जुन्नेन महासमुद्दतो गहितआपो विय वस्सोदकभावेन पुनपि महासमुदं, सूरियरंसितो गहितइन्दग्गिसङ्घाततेजो विय पुनपि सूरियरंसिं, महावायुक्खन्धतो निग्गतमहावातो विय पुनपि महावायुक्खन्धं उपेति उपगच्छतीति परिकप्पनामत्तेन दिट्ठिगतिकस्स अधिप्पायो । 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy