SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ (२.२.१७१-१७१) अजितकेसकम्बलवादवण्णना मनच्छद्यानि इन्द्रियानीति मनमेव छटुं येसं चक्खुसोतघानजिव्हाकायानं, तानि इन्द्रियानि | आकासं पक्खन्दन्ति तेसं विसयभावाति वदन्ति । विसयीगहणेन हि विसयापि गहिता एव होन्ति । कथं गणिता मञ्चपञ्चमाति आह "मञ्चो चेव...पे०... अत्थो"ति । आळाहनं सुसानन्ति अस्थतो एकं । गुणागुणपदानीति गुणदोसकोट्ठासानि । सरीरमेव वा पदानि तंतंकिरियाय पज्जितब्बतो । पारावतपक्खिवण्णानीति पारावतस्स नाम पक्खिनो वण्णानि । “पारावतपक्खवण्णानीति पाठो, पारावतसकुणस्स पत्तवण्णानीति अत्थो । भस्मन्ताति छारिकापरियन्ता। तेनाह "छारिकावसानमेवा''ति । आहुतिसद्देनेत्थ “दिन्नं यिटुं हुत"न्ति वुत्तप्पकारं दानं सब्बम्पि गहितन्ति दस्सेति "पाहुनकसक्कारादिभेदं दिन्नदान"न्ति इमिना, विरूपेकसेसनिद्देसो वा एस। अत्थोति अधिप्पायतो अत्थो सद्दतो तस्स अनधिगमितत्ता । एवमीदिसेसु । दब्बन्ति मुव्हन्तीति दत्तू, बालपुग्गला, तेहि दत्तूहि। किं वुत्तं होतीति आह "बाला देन्ती"तिआदि। पाळियं “लोको अत्थी'"ति मति येसं ते अथिका, “अत्थी''ति चेदं नेपातिकपदं, तेसं वादो अस्थिकवादो, तं अत्थिकवादं। तत्थाति तेसु यथावुत्तेसु तीसु मिच्छावादीसु । कम्मं पटिबाहति अकिरियवादिभावतो । विपाकं पटिबाहति सब्बेन सब्बं आयतिं उपपत्तिया पटिक्खिपनतो । विपाकन्ति च आनिसंसनिस्सन्दसदिसफलवसेन तिविधम्पि विपाकं । उभयं पटिबाहति सब्बसो हेतुपटिसेधनेनेव फलस्सापि पटिसेधितत्ता । उभयन्ति च कम्मं विपाकम्पि । सो हि “अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, विसुज्झन्ति चा"ति वदन्तो कम्मस्स विय विपाकस्सापि संकिलेसविसुद्धीनं पच्चयत्ताभावजोतनतो तदुभयं पटिबाहति नाम । विपाको पटिबाहितो होति असति कम्मस्मिं विपाकाभावतो। कम्मं पटिबाहितं होति असति विपाके कम्मस्स निरत्थकतापत्तितो। इतीति वुत्तत्थनिदस्सनं! अस्थतोति सरूपतो, विसुं विसुं तंतंदिट्ठिदीपकभावेन पाळियं आगतापि तदुभयपटिबाहकावाति अत्थो। पच्चेकं तिविधदिविका एव ते उभयपटिबाहकत्ता । “उभयप्पटिबाहका"ति हि हेतुवचनं हेतुगब्भत्ता तस्स विसेसनस्स । अहेतुकवादा चेवातिआदि पटिञावचनं तप्फलभावेन निच्छितत्ता । तस्मा विपाकपटिबाहकत्ता नथिकवादा, कम्मपटिबाहकत्ता अकिरियवादा, तदुभयपटिबाहकत्ता अहेतुकवादाति यथालाभं हेतुफलतासम्बन्धो वेदितब्बो। यो हि विपाकपटिबाहनेन नत्थिकदिट्ठिको उच्छेदवादी, सो अत्थतो कम्मपटिबाहनेन अकिरियदिट्ठिको, उभयपटिबाहनेन अहेतुकदिट्ठिको च होति । सेसद्वयेपि एसेव नयो । "ये वा पना"तिआदिना तेसमनुदिट्ठिकानं नियामोक्कन्तिविनिच्छयो वुत्तो। तत्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy