SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ (२.२.१७१-१७१) अजितकेसकम्बलवादवण्णना गण्ठिकाति पब्बगण्ठिका । पब्बगण्ठिम्हि हि पवुटसद्दो । महापपाताति महातटा । पारिसेसनयेन खुद्दकपपातसतानि । एवं सुपिनेसुपि । " महाकप्पिनो "ति इदं “महाकप्पान”न्ति अत्थतो वेदितब्बं । सद्दतो पनेस अजानन्तो एवं वदतीति न विचारणक्खमं । तथा “ चुल्लासीति सतसहस्सानी " ति इदम्पि । सो हि “चतुरासीति सतसहस्सानी’”ति वत्तुमसक्कोन्तो एवं वदति । सद्दरचका पन “चतुरासीतिया तुलोपो, चस्स चु, रस्स लो, द्वित्तञ्चा" ति वदन्ति । एत्तका महासराति एतप्पमाणवता महासरतो, सत्तमहासरतोति वुत्तं होति । किराति तस्स वादानुस्सवने निपातो । पण्डितोपि ...पे०... न गच्छति, कस्मा ? सत्तानं संसरणकालस्स नियतभावतो । “अचेलकवतेन वा अञ्ञेन वा येन केनची "ति वृत्तमतिदिसति “तादिसेनेवा ” ति इमिना । तपोकम्मेनाति तपकरणेन । एत्थापि " तादिसेनेवा" ति अधिकारो । यो... पे०... विसुज्झति, सो अपरिपक्कं कम्मं परिपाचेति नामाति योजना | अन्तराति चतुरासीतिमहाकप्पसतसहस्सानमब्भन्तरे । फुस्स फुस्साति पत्वा पत्वा । वुत्तपरिमाणं कालन्ति चतुरासीतिमहाकप्पसतसहस्सपमाणं कालं । इदं वुत्तं होति - अपरिपक्कं संसरणनिमित्तं कम्मं सीलादिना सीघंयेव विसुद्धप्पत्तिया परिपाचेति नाम । परिपक्कं कम्मं फुस्स फुस्स कालेन परिपक्कभावानापादनेन ब्यन्तिं विगमनं करोति नामाति । दोणेनाति परिमिननदोणतुम्बेन । रूपकवसेनत्थो लब्भतीति वुत्तं " मितं विया "ति । न हापनवड्ढनं पण्डितबालवसेनाति दस्सेति “न संसारो” तिआदिना । वड्ढनं उक्कंसो । हापनं अवकंसो । ३९ कतसुत्तगुळेति कतसुत्तवट्टियं । पलेतीति परेति यथा “अभिसम्परायो 'ति, (महानि० ६९; चूळनि० ८५; पटि० म० ३.४) र-कारस्स पन ल-कारं कत्वा एवं वृत्तं यथा "पलिबुद्धो "ति (चूळनि० १५; मि० प० ३.६ ) । सो च चुरादिगणवसेन गतियन्ति वृत्तं “गच्छतीति । इमाय उपमाय चेस सत्तानं संसारो अनुक्कमेन खीयतेव, न वढति परिच्छिन्नरूपत्ताति इममत्थं विभावेतीति आह “सुत्ते खीणे "तिआदि । तत्थेवाति खीयनट्ठानेयेव । Jain Education International अजितकेसकम्बलवादवण्णना १७१. दिन्नन्ति देय्यधम्मसीसेन दानचेतनायेव वृत्ता । तंमुखेन च फलन्ति दस्त “ दिन्नस्स फलाभाव"न्ति इमिना । दिन्नञ्हि मुख्यतो अन्नादिवत्थु तं कथ 39 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy