SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१६१-१६१) दस्सेति । सोति अय्यको, उदयभद्दो वा। "किञ्चापी"तिआदि तदत्थ-समत्थनं । घातेस्सतियेवाति तंकालापेक्खाय वुत्तं । तेनाह "घातेसी"ति । इदहि सम्पतिपेक्खवचनं । पञ्चपरिवट्टोति पञ्चराजपरिवट्टो । कस्मा एवमाह, ननु भगवन्तमुद्दिस्स राजा न किञ्चि वदतीति अधिप्पायो । वचीभेदेति यथावुत्तउदानवचीभेदे । तुण्ही निरवोति परियायवचनमेतं । “अय"न्तिआदि चित्तजाननाकारदस्सनं । अयं...पे०... न सक्खिस्सतीति ञत्वाति सम्बन्धो । वचनानन्तरन्ति उदानवचनानन्तरं । येनाति यत्थ पदेसे, येन वा सोतपथेन । येन पेमन्ति एत्थापि यथारहमेस नयो। कतापराधस्स आलपनं नाम दुक्करन्ति सन्धाय "मुखं नप्पहोती"ति वुत्तं । “आगमा खो त्वं महाराज यथापेम"न्ति वचननिद्दिटुं वा तदा तदत्थदीपनाकारेन पवत्तं नानानयविचित्तं भगवतो मधुरवचनम्पि सन्धाय एवं वुत्तन्ति दट्ठब् । एकम्पि हि अत्थं भगवा यथा सोतूनं जाणं पवत्तति, तथा देसेति । यं सन्धाय अट्ठकथासु वुत्तं “भगवता अब्याकतं तन्तिपदं नाम नत्थि, सब्बेस व अत्थोपि भासितो'ति । पञ्चहाकारेहीति इठ्ठानिढेसु समभावादिसङ्खातेहि पञ्चहि कारणेहि । वुत्तज्हेतं महानिद्देसे (महानि० ३८, १६२) “पञ्चहाकारेहि तादी इट्ठानिटे तादी, चत्तावीति तादी, तिण्णावीति तादी, मुत्तावीति तादी, तंनिसा तादी | कथं अरहा इट्ठानिढे तादी ? अरहा लाभेपि तादी, अलाभेपि, यसेपि, अयसेपि, पसंसायपि, निन्दायपि, सुखेपि, दुक्खेपि तादी, एकं चे बाहं गन्धेन लिम्पेय्यु, एकं चे बाहं वासिया तच्छेय्यु, अमुस्मिं नत्थि रागो, अमुस्मिं नस्थि पटिघं, अनुनयपटिघविप्पहीनो, उग्घातिनिघातिवीतिवत्तो, अनुरोधविरोधसमतिक्कन्तो, एवं अरहा इट्ठानिटे तादी । कथं अरहा चत्तावीति तादी ? अरहतो...पे०... थम्भो, सारम्भो, मानो, अतिमानो, मदो, पमादो, सब्बे किलेसा, सब्बे दुच्चरिता, सब्बे दरथा, सब्बे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy